Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
५६५
शीलार्थप्रक्रिया। शीलः घातुकः । कमु कान्तौ । कामयते इत्येवंशीला वा कामितुं शीलमस्यास्तीति कामुकः । गम्ल गतौ । गच्छतीत्येवंशीलः गामुकः । शू हिंसायाम् । शृणातीत्येवंशील: शारुका । शृवन्द्योरारुः । शवन्योर्धात्वोरासः प्रत्ययो भवति । शरारु वन्दारू । स्टहि गृहि पति शीङ् एभ्य आलुवाच्यः । स्टह ईप्सायाम् । ईप्सा इच्छा । गृह ग्रहणे । पत ऐश्वर्ये । त्रयश्चरादयोऽदन्ताः । आलौ जिलोपाभावो वाच्यः। स्टहयतीत्येवंशीलः स्टहयालुः ।गृहयतीत्येवंशील: गृहयालुः । पतयतीत्येवंशीलः पतयालुः । शीङ् स्वप्ने । शेते
इत्येवंशीलः शयालुः। भू,स्था हन् ,गम्, लष् , वृष्, पत, पद, एभ्यः उकण कम्धातुःकांती अभिलाषेकामय तीति कामुक कम् उकण् प०णकारोवृद्धचर्यः अतउपधायाः स्वर०(प०ए०) स्रो० एवं भिक्षुकः भू सत्तायां भू उकण भ० धातोनामिनइति वृद्धिः औआव स्वर० (म० ए०) स्रोभावुकः, स्थायुका, आतो युक् हनोघत् घातुकः, अभिलाषुकः, वार्षका, पातुका, पादुकः, आगामुकः, इत्यादि ॥ नम्।
नमादे रानम् कपि स्मिङ् नपूर्वो जस् कम् हिस् दीप् एभ्यो : प्रत्ययो भवति शीलेऽर्थे । णम् प्रह्वत्वे शब्दे च । नमतीत्येवंशीलः नम्रः । कपि चलने । कम्पतीत्येवंशील: कम्प्रः। स्मिङ् ईषद्धसने । स्मयते इत्यवंशीलः स्मेरः । जसु मोक्षणे । जसु गतिनिवृत्तौ । दिवादिः । न जस्यतीत्येवंशीलं अजस्रम् । कामयते इत्येवंशीलः कनः । हिसि हिंसायाम् । हिनस्तीत्यवंशीलः हिंस्त्रः । दीपी दीप्तौ । दीप्यते इत्येवंशीलः दीपः। नमादिः (१० ए०) डिविङस्प० स्रो० र० ( म०ए० ) स्रो० मध्ये नामिनोर रिलोपो दीर्घश्च नम्, कम्, स्मिङ्, अजस् , कंप, दीप, हिंस्, एभ्यो : प्रत्ययः स्यात् णम् महीभावे भादेः पणः स्नः नम् रम० स्वर०( म० ए०) सो० नमन शीलो नमः । एवं कम् कांती कम्रः स्मेरः अजस्र कंप्रः दीपः हिंस्रः । सूत्रम् ।

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601