Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 575
________________ उणादयः। ५७५ घेश्च वहेदांसोईकारस्य धकारादेशो भवविविहति गृहमारं वधूः अविवस्तृतंत्रिभ्य ई। अवीवरीतंत्रीऊतियूतिसाविहेविकीर्वयश्च निपात्याः । अवनं ऊतिः युमिश्रणे यूतिः कीर्णन कीर्तिः कृतसंशब्दः हन्यते अनयेति हेतिः षोंवकर्मणि पिबंधने वा सातिः । वंधोरारु हिंसायाँ हिंसनशीला शरारुः वंदनशीलो वंदारुः बझारु प्र० इदित इति नुम् स्वर । भूमादिभ्यो यण् । डुमुन् यण्म० वृद्धिः राधपोतिः जलतुं० नियते इति भार्या एवं ऋगतो आयर्या स्त्रीत्वादाप् । यु वह अगिम्यो निः। योनिः वन्हिः अमिः । इदि, चदि, शकि रुदिभ्योर। इंद्रा चंद्रः शक्रः रुद्रः इत्यादि । उपसंहारमाहै । उणादयः प्रत्यया अपरिमिताः संख्यारहिता इत्यर्थः । यो यत्र प्रयोगः संभववि तत्र तं प्रयोगं नित्याश्रित्य प्रयोगानुसारेण प्रयोकव्याः इत्यर्थः । इति उणादपः । तुम् तदर्थायां भविष्यति । धातोभविष्यति काले तुम् प्रत्ययो भवति तदर्थायां क्रियायां प्रयुज्यमानायाम् । भुज पालनाभ्यवहारयोः । भोक्ष्यतीति भोक्तुं व्रजति । पठिष्यतीति पठितुं ईष्टे । स्तोष्यतीति स्तोतुं ईहते । स्थातुं ईहते ॥ तुम वुण वक्तव्यः । द्रक्ष्यतीति द्रष्टुम् । कृष्णं द्रष्टुं व्रजति। कृष्णदर्शको व्रजति । तुम् तदर्थायां भविष्यति । तुम (म० ए०) हसेपः स एवार्थोयस्यां सा तदर्थो वस्या (स० ए०) आम्हे जितायट् स्वर० भविष्यत् ( स०ए०) स्वर० धातोभविष्यति काले तुम् प्रत्ययो भवति यस्याने तुम्मत्ययो भवति स एव धात्वर्थ एवार्थः प्रयोजनं यस्याः सा तस्यां तत्संबंधार्थवाचिकाया तत्पयोजनायां कियायां सत्यां । भुज् पालनाभ्यवहारयोः भुज् तुम् प्र. चोः कु: उपधाया लघोर्गणः खसेचपाः स्वर. तुम्प्रत्ययांतं अव्ययं ( म० ए०) अव्य० भोक्तुं ब्रजति अत्र भुज्धात्वर्थभयोजने बजतीति क्रिया प्रयुज्यते । पठ तुम् कृत इतीहागमः स्वर० पठितुं इष्टे समर्थो भवति ष्णा शौचे आदेः ष्णः नः ना तुम् प० सातुं ईहत्ते वांछति । कालसमयवेलासु तुम् । भोक्तुं कालः। अध्येष्यतीति अध्येतुं समयः । स्तोष्यतीति स्तोतुं वेला । कालवेलासमयेषु च तुम् वकव्यः। भोक्तुं कालः। भोक्तुं वेला। भोक्तं सयमः। सूत्रम्। घञ् भावे । धातो वे घञ् प्रत्ययो भवति । चजोः कगौ

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601