Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
५७६
सारस्वते तृतीयवृत्तौ। घिति । पच्यते तत् पचनं पाकः । त्यज् वयोहानौ । त्यज्यते तत् त्यजनं त्यागः । भज्यते तत् भजनं भागः । इज्यते तत् यजनं यागः । विक्षज्यते तत् विक्षजनं विभागः। युजिर् योगे । अनुप्रयुज्यतेऽसौ अनुप्रयोगः । अनूच्यते तत् अनुवचनं अनुवाकः । इण् गतौ । नन्दादिवायुः । ततोऽ. नादेशः । गुणः वृद्धिः । अयनं आयः । भूयते तत् भवनं भावः । आतो युक् । दीयते तत् दानं दायः । पानं पायः । भावे करणेऽर्थे पनि रञ्जनलोपो वाच्यः । रज्यते अनेनेति रूजनं वा रागः। भावे किम् । रज्यतेऽस्मिन्निति रङ्गः । सराभस्ये । रमलोः स्वरेणाद्यपौ विना नुम् वाच्यः।
आरम्भः । अञ्च गतिपूजनयोः। परितोऽञ्चतीति प्राङ्कः। घभावे । धन् (प्र० ए० ) हसेपः। भाव ( स० ए० ) अइए धानोर्मा कमरहिते अर्थ केवलधात्वर्थे एव घञ्मत्ययो भवति । अकारोवृध्यर्थः । धकारो चित्कार्थिः। डुपचष्पाके पच् घम० अतउपधायाः पाच अइति स्थिते । चश्च जश्च चजी तयोः (प० द्वि०) स्वर० स्रो० कश्च गश्च कगौ (मद्वि०) ओऔऔ घइत्पस्यसघिदतस्मिनधिति ( स०ए०) स्वर० घिति परे चकारस्य ककारः जकारस्य गकारः अनेन चस्य कः स्वर०पचनं पाकः त्यज हानौ त्यज् घम० आवृद्धिः चजेरिति जस्य गः स्वर० त्यजनं त्यागः । भज सेवायां विपूर्वः चजो घञ् कगो वृद्धिः स्वर० विभजनं विभागः । इण् गतौ इञ् अ वृद्धिः इ इत्यस्य ऐ । ऐ आय स्वर० (म० ए०) सो० अयन आयः । अय गतौ अयनं आपः । ये गत्यर्थास्ते प्राप्त्यर्थाः। एवं भवनं भावः दुदा दा घर आतोयुक् स्वर० (प्र० ए०) स्रो० दानं दापः पानं पायः एवं स्तृविस्तारे विस्तरणं विस्तारः । सूत्रम् ।
संज्ञायामकर्तरि च । धातोः कर्तृवर्जिते कारके भावे कर्मणि च घञ् प्रत्ययो भवति संज्ञायां विषये । कार्य कार्य प्रति
आहियते इति प्रत्याहारः । दीयते अस्मिन् इति दायः । दीयतेऽसौ दायः । पीयते अस्मिन् इति पायः । विक्रियते अनेनेति विकारः । मृजूष शुद्धौ । अपामृज्यते अनेनेति
आहिस्ता दायः
शुद्धौ ।

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601