Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 573
________________ उणादयः । ५७३ तपः । रज्जू रागे । असि नलोपो वाच्यः । रजते तत् रजः । रक्ष हिंसायाम् । रक्षतीति रक्षः । अर्चिरुचिशुचिहुसृपिच्छादिवदिभ्य इस् प्रत्ययो भवति । अर्चिरुची -दीप्तौ । अर्चतीति अर्चिः । गुणः । रोचिः शोचिः । हूयते इति हविः । सर्पिः। छादेरिस्मन्त्रघञ् क्विप्सु ह्रस्वो वाच्यः । छद संवरणे । चुरादिः । छादयतीति छदिः । उच्छृदिर् दीप्तिदेवनयोः । हृणचीति छर्दिः । सर्वधातुभ्यस्त्रमनौ । तनु विस्तारे । तनोति तत् तन्त्रम् । मन ज्ञाने । मन्यते इति मन्त्रः । यम उपरमे । यच्छतीति यन्त्रः । छदि संवरणे । ञ्यन्तः । छादयतीति छत्रम् । क्रियते तत्कर्म । वृञ् आच्छादने । वृणो1 तीति वर्म । मर्म दाम धर्म । छादयतीति छद्म । धनार्तिचक्षिपूव पित पिजनियजिभ्य उस् प्रत्ययो भवति । धन शब्दे । धनतीति धनुः । ऋ गतौ । गुणः अरुः । चक्षि व्यक्तायां वाचि । चष्टे इति चक्षुः । पिपर्तीति परुः । वपतीति वपुः । तपतीति तपुः | जायते इति जनुः । यजतीति यजुः । अवतूस्तृञ्तन्त्रिकण्ठिभ्य ईः | अवतीति अवीः । तरतीति तरीः । स्तृञ् आच्छादने । स्तृणोतीति स्तरीः । तन्त्रि धारणे । कण्ठ अवधारणे । तन्त्रयति वा तन्त्रयते सा तन्त्रीः । कण्ठयतीति कण्ठीः । वचादेरस् वचादेर्द्धातोः अस्मत्ययो भवति । वच्च् अस प्र० । (प्र० ए०) नपुंसकात्स्यमो० स्रो० वचः वचसी वचांसि । एवं मह दीप्तौ महः । उच्यते इति वचः । महाते इति महः | सौकर्ये केलिमः । सुखेन भिद्यते तत् भिदेलिमं वा भेतुं सुकरं भिदेलिमं किं काष्ठम् । सुखेन पच्यन्ते इति पचे - लिमाः आढक्यः, वा पक्तुं सुकराः पचेलिमाः किं तन्दुलाः । सौकेय्र्ये केलिमः । सुखेन क्रियते इति सुकरं तस्य भावः सौकर्य्यं तस्मि -

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601