Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
५७२
सारस्वते तृतीयवृत्ती
ति भावी । ईशू ऐश्वर्ये ईष्टे ऐश्वर्यं करोति इति ईश्वरः ईश् वर म० स्वर० (म०ए० ) स्रो० एवं तिष्ठतीति स्थावरः ष्ठा गतिनिवृत्तौ आदेः ष्णः स्नःस्था वरप्र० (म० ए०) स्रो० भास्वरः । इण्णशू जिसरतिभ्यः करप् । पित्त्वात्तुक् । गत्वरः इति निपातः । जयति इत्येवंशीलो जित्वरः । एति इत्येवं शीलो इत्वरः । नश्यतीत्येवंशीलो नश्वरः ।
राजादेः कन् । राजादेर्धातोः कन् प्रत्ययो भवति । राज् धन्व यु यु प्रतिदिव् वृष् तक्ष दंशू पचि षपू अशूङ् नु मह एते राजादयः । राजू दीप्तौ । राजतेऽसौ राजा । धन्व गतौ | धन्वतीति धन्वा । यु मिश्रणे । यौतीति युवा । यु गतौ । धौतीति युवा । प्रतिदीव्यतीति प्रतिदिवा । वृषु वृद्धौ । वर्षतीति वृषा । तक्षू तनूकरणे । तक्ष्णोति तक्षा । दंशतीति दश । पचि विस्तारे । पचि संख्याने । इत् ि| जस्शसोर्लुक् । पञ्चतीति पञ्च । षपू संबन्धे । षप् गणने । अशू व्याप्तौ । षपेरशेः किति तुक् वक्तव्यः । सपन्ति ते सप्त । अभ्रुवते इति अष्ट । णु स्तुतौ । अस्य गुणः । नुवन्ति ते नव । मह पूजायाम् । अस्य धान्तादेशो वुगागमश्च निपात्यते कन्प्रत्यये परे । मह्यते इति मघवा । इति राजादयः । इस्मन्त्रासुकः सर्वधातुभ्यः । सर्वधातुभ्यः (इस् मन् त्र असुक् इत्येते प्रत्यया भवन्ति । राजादेरिति राजदीप्ते इत्यादेर्द्धातोः अन्प्रत्ययो भवति । राजते राजा राजू अभूप्र० स्वर० नोपधायाः हसेपः नानो० यु मिश्रणे यु भन् नुधातोरित्युव० स्वर० पौतीति युवा ।
1
,
वचादेरस् । बच्चादेर्धातोरस् प्रत्ययो भवति वा सर्वधातुभ्यो Sस्प्रत्ययः । उच्यते इति वचः । मह्यते इति महः । पी पाने । पीयते तत् पयः । पिबतेरपि । पिबतेर्धातोरसुन्प्रत्ययो भवति इकारान्तादेशश्च । पीयते इति पयः । तिज् निशाने क्षमायां च । तितिक्षतीति तेजः । तप्यते इति

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601