Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 571
________________ उणादयः ५७१ धृधारणे घृ मम० गुणः राधपोद्विः जलतुं ० ( प्र०ए०) स्त्री० धारणाद्धर्मः । ध्वादेरुलिक् । ध्वादेर्धातोरुलिक् प्रत्ययो भवति । धुनोति वा धूयतेऽसौ धूलिः । अगि लघि रवि गत्यर्थाः । इदितः । अङ्गते सा अङ्गुलिः । ध्वादेरु लिः (म० ए० ) ध्वादेर्द्धातोः उलिप्रत्ययो भवति किच | धूञ् कंपने उलि० सवर्णे • धूलिः धूयते वातादिना इति धूलिः । अगि, रगि, लगि, गत्यर्थाः । अगू उलि० इदित इति नुमागमः नचा० स्वर० स्त्रो० अंगुलिः । ० I भविष्यदर्थे णिनिः। आगमिष्यतीति आगामी । भविष्य तीति भावी। शसादेः करणे त्रक् । शसादेर्धातोः करणेऽर्थं त्रक् प्रत्ययो भवति । सर्वधातुभ्यस्त्रमनौं । शस् हिंसायाम् । शंसति वा शस्यते अनेनेति शस्त्रम् | शास् अनुशिष्टौ । शिष्यते अनेनेति शास्त्रम् । असु क्षेपणे । अस्यते यनेनेति अस्त्रम् । पा पाने । पीयते अनेनेति पात्रम् । नीयते अनेनेति नेत्रI म् । दा लवने । दीयते अनेनेति दात्रम् । युवहागिभ्यो निः । एभ्यो धातुभ्यो निः प्रत्ययो भवति । यु मिश्रणे । यौति इति योनि: । वहतीति वन्हिः । अङ्गतेऽसौ अग्निः ॥ इदिचदिकिरुदिभ्यो रः । एभ्यो रप्रत्ययो भवति । इदि चवि आल्हादने दीमौ च । इन्दतेऽसौ इन्द्रः । चन्दतेऽसौ चन्द्रः । शक्नोतीति शक्रः । रोदितीति रुद्रः । पुष्पादेरः । पुष्पादेर्धातो रः प्रत्ययो भवति । पुष्प विकसने । पुष्पति तत् पुष्पम् । फल निष्पत्तौ । फलति तत् फलम् । मूल व्याप्तौ । मूलति तत् मूलम् । रघ सामयें । उप्रत्ययः । रघते शास्त्राणां शत्रूणां च अन्तं गच्छति प्राप्नोतीति रघुः । गलगतौ गम् आङ्पूर्वः भविष्यदर्थे णिन् प्रत्ययः णित्वादृद्धिः स्वर० (म०ए० ) इनांशौसौहसेपः नान्नोनो० आगमिष्यतीति आगामी भू णिन् वृद्धिः औआइ भविष्पती

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601