Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 536
________________ सारस्वते तृतीयवृत्ती तीति शक्तिग्रहः । लाङ्गलग्रहाष्टष्ठियहः । अङ्कुशग्रहः। तोमरग्रहः घटीग्रहाधनुग्रहगसूत्रग्रहापुष्पग्रहः। फलग्रहः। कामग्रहः मधुरग्रहः । शंपूर्वः कुन । शं सुखं वा कल्याणं करोतीति शंकरः । शंवदः भारवहः । अत्र कर्मणि अणपि वक्तव्यः । भारवाहः श्वेतवाहः इत्यादि। अटौ । अश्च टश्च अौ (प.द्वि. ओऔऔ ओ नान्नि कार्येच वाच्यमाने अकारटकारौ प्रत्ययौ यथायोग्यं भवतः । टप्रत्यये टकार ईबर्थः । पचिनंदीति पचादीनां निरुपपदानां अमत्ययः उत्तः । अपवित्यत्र तु सोपपदानां अप्रत्यय इति न पौनरुक्यम् । उदाहरणं हहरणे अस्थिपूर्वः अम० गुणः, स्वर० अस्थीनि हरतीति अस्थिहरः श्वा कुर्कुरः । एवं कवचं सन्नाहं हरतीति कवचहरः कुमारः इंद्रः वा । एवं धृ धनुष्पूर्वः दोषामितिषस्य रः राधपोद्विः झबेजबाः जल० धनुर्द्धरतीवि धनुर्धरः कुमारः इत्यादयः अमत्ययाताः। चर् गतिभक्षणयोः। चर कुरुपूर्व कुरुषु देशेषु चरतीति कुरुचरः। स्त्री चेत् कुरुचरी। टपत्य० अ स्वर० एकत्र (म. ए.) लो. द्वितीये ठित्त्वात ष्ट्रिव इतीप् । यस्य लोपः (म. द्वि.) हसेपः नंदीशब्दवत् । सूत्रम् । इखखि । धातोर्नान्नि कार्ये च सति ईख खि एते प्रत्यया भवन्ति । खकारः खिति पदस्यति सूत्रस्य विशेषणार्थः । इखखि । इश्च खश्च खिश्च इखखि (म० ब०) सांकेतिकम् । यद्वा । (प्र०ए०) नपुंसकात्स्यमोलक् । धातोर्नान्नि कार्यै च सति इखखि एते त्रयः प्रत्यया भवंति यथायोग्यं । उदा. कृ स्तंबपूर्वः स्तंबं करोतीति विग्रहे इसत्ययः गुणः स्वर० (म० ए०) स्रो० स्तंबकरिः व्रीहिः शालिः । एवं शकृत्करिवत्सः आप्ल व्यासौ। आए देवपूर्वः देवानाप्नोतीति देवापिः, इस० स्वर० । एवं वातापिः, एवं फलेग्रहिः, नाथहरिः, इतिहरिः पशुः । सूत्रम् । खिति पदस्य । खिति प्रत्यये परे पूर्वपदस्याव्ययवर्जितस्य मुमागमो भवति । तेन दोषामन्यमहः । आत्मानं दोषा मन्यते तद्दोषामन्यं अहः । शकवस्तम्बात्कृत्रः फलरजोमलादहो हाः। घतिनाथादेववातादापः कर्तरि वाच्य इ॥

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601