Book Title: Saral Sanskrit Aadi Rachnao
Author(s): Mahodaysagarsuri
Publisher: K V O Jain Sangh

View full book text
Previous | Next

Page 25
________________ श्रीमन्निर्धनयोः श्वपचविप्रयोर्वा निष्पक्षपाततयाऽऽत्मौपम्यदृष्ट्या वीक्षक ! आत्मवत्सर्वभूतेष्वित्यार्षवचनानुसारेण सर्वजीवराशिहितचिंतक ! हे शरणागतवत्सल ! पूज्यगुरुदेव ! केवलपुद्गलप्रतिबद्धे स्वार्थप्रचुरेऽस्माकं हृदये परहितचिन्ता स्वरूपा मैत्रीभावना प्रोल्लसिता भवतु । गुर्जरगीर्वाणगिरोर्गद्यपद्यमयगौरव बहुश्रुत ! प्रदानेकग्रन्थगुम्फक ! अहोऽज्ञान- तिमिरभास्कर ! शीघ्रकवे ! पूज्यगुरुदेव !... अज्ञान - तमसीतस्ततो बंभ्रम्यमाणानामस्माकं हृदये भवत्कृपयाऽऽत्मज्ञानज्योतिः प्रकटीभवतात् । 'I’कारवन्मूर्धन्यस्थान स्थितत्वेऽप्यपूर्वनम्रताभृतह्रदय ! भो नम्रातिनम्र ! मानमर्दक ! मदमुक्त ! पूज्यगुरुदेव !... निर्गुणित्वेऽप्यहंकारस्तब्धमूर्धानो वयं तत्रभवद्धृदयस्थिताऽतिशुभ्राऽध्यवसायानां कल्पनामपि कर्तुं कथं सक्षमा भवेम ?... साररहितसंसारसमुद्रतारकशाश्वतसुखालयशिवपुरप्रापकसंयमप्रवहणकुशलसांयात्रि क ! अघो संसारतारक ! संयमप्रदायक ! शिवपुरसार्थवाह ! पूज्यगुरुदेव !... तत्रभवद्वरदहस्तदीक्षितो भवदाज्ञावर्ती च सपादद्विशताऽधिकश्रमणश्रमणीसमुदायो ऽत्रभवज्जन्म - हीरकमहोत्सवरूपाऽनन्दप्रदेऽस्मिन्नवसरे भवच्चरणसरोरुहेऽनंतशो नमस्कारकरणेन कृतज्ञतां प्रदर्श्य कृतकृत्यतामनुभवति भवद्दीर्घायुर्निमित्तं च शासनदेवं प्रार्थयति । गच्छ: संपूर्णं जिनशासनं नाऽस्ति तथाऽपि श्रीजिनशासनशरीराऽवयवभूतस्त्वस्त्येव, तस्माद्गच्छस्य रक्षोन्नत्यादिना शासनस्य रक्षोन्नत्यादि भवतीत्यादिप्ररूपणया पूर्वाचार्यप्रणीतप्राचीनगच्छप्रणालिकां तिरस्कुर्वद्भ्यो गच्छव्यवहाररहस्यप्रबोधक ! हे शुध्धप्ररूपक ! निर्भीकवक्तः ! सुविहितसामाचारीसंरक्षक ! पूज्यगुरुदेव! प्रतिपदं निःशूकतयोत्सूत्रप्ररूपणाकरणे गौरवं मन्यमानास्तथाकथितक्रांतिवादिनस्तत्रभवतां शास्त्रसापेक्षतारहस्यं यद्यवबुध्येरन्तदा कियवरं स्यात् ? 696969 15 6969696 LICIE 16262

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108