Book Title: Saral Sanskrit Aadi Rachnao
Author(s): Mahodaysagarsuri
Publisher: K V O Jain Sangh
View full book text
________________
सम्यक्त्वशुद्धज्योत्स्नाकं, तपःसंयमलाछनम् । अज्ञानवादलाऽच्छन्नं, भव्यकुमुदबोधकम् ॥१४॥ यं द्रष्ट्वा मुदिता लोका, राकाचन्द्रमिवाश्चिनम् । विस्मरन्ति निजं दःखं, श्रीसंघं तमहं स्तुवे ।।९५॥
शरद पूटिभिाना यन्द्रनी 64भा !...
भवारण्यपथश्रान्तजीवविश्रामभूश्व यः । कल्पवृक्षवदाभाति, श्रीसंघं तमहं स्तुवे ॥१६॥
पक्षनी 64मा !... वृष्टिवातादिविघ्नाग्नितप्तो देदीप्यते च यः । जात्यहेमवदाभाति, श्रीसंघं तमहं स्तुवे ॥९७।।
सुपानी 64भा !... संघो वन्द्यसुवन्दितः प्रतिदिनं, संघस्तुवेऽहं मुदा, संघेन प्रतिबोधिता बहुजनाः, संघाय नित्यं नमः ।
संघात्तीर्थप्रभावनाद्भुततरा, संघस्य तेजो महत्, संघे श्रेष्ठगणावलिर्विलसति, भो संघ! मां तारय ॥९८॥
सात विलाडित युत संधस्तुति!...
चन्द्र-वेद-ख-नेत्राब्दे, संमेतशिखरे वरे। चातुर्मासी स्थितेनेह, गुणाब्धिगुरुभिः समम् ॥१९॥
उत्तराध्ययनव्याख्या, गुर्वास्याच्छृण्वता मुदा । महानिशीथ - नन्द्यादिसूत्रयोगं च कुर्वता ॥१०॥
समेताद्रिमहातीर्थाराधनां कुर्वता मुदा । चतुर्विधेन संघेन, समं प्रगे च प्रत्यहम् ॥१०१॥
साधु-साध्वीसमूहाय, विशालाय प्रयच्छता । कर्मग्रंथादिशास्त्राणां, गुर्वादेशेन वाचनाम् ॥१०२।।
निर्माणं पश्यता नित्यं, जिनमन्दिरविंशतेः
गुरुभिः प्रेरितायाश्चाद्वितीयायाः ससंमदम् ।।१०३॥ 38333333302030613833333892893

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108