Book Title: Saral Sanskrit Aadi Rachnao
Author(s): Mahodaysagarsuri
Publisher: K V O Jain Sangh

View full book text
Previous | Next

Page 51
________________ (श्री सीमंधर स्वामी भगवाननी स्तुति - पयीशी ( ११ ) ) जम्बू-विदेहभूमिं यो पुनाति पुष्कलावतीम् । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ।। १ ।। पूता स्वजनुषा येन, नगरी पुंडरीकिणी । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ||२|| श्रेयांसभूपपुत्रो यः सत्यकीमातृनन्दनः । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ||३|| रुक्मिणीकान्तकान्तोऽपि, ब्रह्मनिष्ठो हि यः सदा । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ||४|| यक्षश्चान्द्रायणो यस्य, शासनं सेवते सदा । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ॥५॥ देवी पंचांगुली चापि, यस्य शासनसेविका । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ||६|| सुरासुरनरेन्द्रैर्यो, पूज्यमानोऽपि निःस्पृहः । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ।।७।। रागद्वेषौ महामल्लौ, निर्जितौ येन हेलया । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ||८|| यथार्थाख्यो हि यो धर्म - सीमाधारित्वयोगतः । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ।।९।। सर्वज्ञः सर्वदृष्टा यो, ह्यनन्तानंदवीर्ययुक् । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ।। १० ।। पंचशतधनुः कायो, यो विदेहस्थ वर्ण्यते । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ।। ११ ।। 1 यस्य वाणीसुधां पीत्वा, सुरा जाता सुधाभुजः । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ।।१२।। ददाति देशनां द्विर्यो, पंचत्रिंशद्गुणान्विताम् । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ।।१३।। I मन्ये देवाश्च यं दृष्ट्वा संजाता निर्निमेषकाः । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ।।१४।। प्रातिहार्याष्टकं यस्य, ह्यद्भुतानंददायकम् । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ।। १५ ।। शतकोटिमिता यं हि साधवः संश्रिताः सदा । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ।।१६।। आर्या यक्षापि यं प्राप्य, संजाता गतसंशया । सीमंधरजिनं भक्त्या, तं स्तुवेऽहं मुदा सदा ।।१७।। प्रार्थयन्ति प्रगे यं हि, भरतस्था मुमुक्षवः । सीमंधरजिनं भक्त्या, 9-6969 41 96696 9669662

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108