Book Title: Saral Sanskrit Aadi Rachnao
Author(s): Mahodaysagarsuri
Publisher: K V O Jain Sangh
View full book text
________________
जिनपूजागुरूपास्तिभ्यां विना यत्र यात्रिकाः । नास्ये क्षिपन्ति कवलान्, श्रीसंघं तमहं स्तुवे ||३१|| દેવગુરુની ઉપાસના વિના મુખમાં કોળિઓ પણ નહીં નાખતા ચાત્રિકો !
सततं व्यापृता यत्र, द्विसंध्याऽऽवश्यकादिषु यात्रिका धर्मयोगेषु, श्रीसंघं तमहं स्तुवे ||३२|| દિવસ-રાત વિવિધ ધર્માનુષ્ઠાનોમાં જોડાયેલા રહેતા યાત્રિકો..!
जेतुकामा महामोहं, धर्मराजभटा इव । राजन्ते यात्रिका यत्र, श्रीसंघं तमहं स्तुवे ||३३॥
जिनभक्तिगदाहस्ता, मोहमल्लजिगीषवः । इवाभान्ति जना यत्र, श्रीसंघं तमहं स्तुवे ।। ३४ ।। મહામોહરાજને જીતવા નીકળેલા ધર્મરાજાના સુભટ સમાન શોભતા યાત્રિકો!
गुरुमंगलवादित्र - जयघोषैश्च जायते । प्रयाणं प्रत्यहं यस्य श्रीसंघं तमहं स्तुवे ।। ३५ ।। દરરોજ માંગલિક શ્રવણ ઢોલ શરણાઇના સૂરો અને જયનાદ પૂર્વક થતું શ્રી સંઘનું ભવ્ય પ્રયાણ ! केचिन्मौनेन गच्छन्ति, केचित्स्वाध्यायतत्पराः । केचिज्जपपरा यत्र, श्रीसंघं तमहं स्तुवे || ३६ ।।
पठन्ति धर्मसूत्राणि, केचिद्धर्मकथापरा । केचित् जापपरा यत्र, श्रीसंघं तमहं स्तुवे || ३७॥ मालाहस्ताः पुनः केचित् केचित्पुस्तकधारिणः । राजन्ते यात्रिका यत्र, श्रीसंघं तमहं स्तुवे ||३८|| માર્ગમાં ચાલતા યાત્રિકોની વણજારનું વર્ણન...
के इमे कुत्र गच्छन्ति, कुतः समागताः पुनः । कोsस्य नेता क्व वत्स्यन्ति, किं भोक्ष्यन्ति च प्रत्यहं ॥ ३९ ॥
कस्मात्चलन्ति पादाम्यां, सत्स्वपि वाहनेष्वहो । किमियं वरयात्रा किं, तीर्थयात्राथवा पुनः ।।४०।।
96969 54 69696
सम

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108