Book Title: Saral Sanskrit Aadi Rachnao
Author(s): Mahodaysagarsuri
Publisher: K V O Jain Sangh

View full book text
Previous | Next

Page 68
________________ क्वचिजातान्सहन्तेऽहो, वृष्टिवाताद्युपद्रवान् । सहर्षं यात्रिका यत्र, श्रीसंघं तमहं स्तुवे ॥६७॥ यात्रिकोनी अलुत सहनशीलता !... दीक्षिते यत्प्रभावेन, युवाद्वयं च बालिका । समेताद्रिमहातीर्थे, श्रीसंघं तमहं स्तुवे ।।६८॥ रना प्रलापेत्र भुभुक्षुमो दीक्षित जन्या !... प्रत्यहं यात्रिका यत्र, प्रायो गव्यूतसप्तकम् । विहरन्ति हि पादाभ्यां, श्रीसंघं तमहं स्तुवे ॥६९॥ પ્રતિદિન ૧૩-૧૪ માઇલના વિહારો પણ સહજ રીતે જેમાં થઈ જતા.. देशचतुष्टयीं भ्रान्त्वा, सार्धमासचतुष्टये । चतुर्धा धर्मदेष्टा यः, श्रीसंघं तमहं स्तुवे ॥७०॥ સાડા ચાર માસમાં ચાર રાજ્યોમાંથી પસાર થઇને रेपो यार प्रहारना धर्मनो महलुत प्रयार र्यो !... शास्त्रोक्तपूर्वकालीनान, स्मारयति कलावपि । महासंघांश्च यो नूनं, श्रीसंघं तमहं स्तुवे ॥७१॥ शारत्रपति पूर्वहालीन महासंधोनी याही रोता रावी!... ___ अनेकैर्यात्रिकैर्यस्य, ह्यष्टोत्तरशतं कृताः । अहो यात्राः समेताद्रेः, श्रीसंघं तमहं स्तुवे ॥७२॥ જે સંઘનાં અનેક યાત્રિકોએ કરેલી શ્રી સમેતશિખરજીમહાતીર્થની ૧૦૮ યાત્રાઓ... प्रत्यहं निर्मितै रम्यै, र्वस्त्रगृहैर्विराजते । जङ्गमपुरतुल्यो यः, श्रीसंघं तमहं स्तुवे ॥७३॥ વિવિધ ઉપમાઓ દ્વારા શ્રી સંઘની અનુમોદના ! જંગમ નગરની ઉપમા अद्य दृष्टा च श्वो नष्टा, भाति मायापुरीव यः। निर्मिता वस्त्रप्रासादैः, श्रीसंघं तमहं स्तुवे ॥७४॥ भायापुरी (iiधनगर) नी 64मा!... acaaeaaaaaaaaaa 58 cacacacacaodacaocad

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108