Book Title: Saral Sanskrit Aadi Rachnao
Author(s): Mahodaysagarsuri
Publisher: K V O Jain Sangh

View full book text
Previous | Next

Page 26
________________ रसगारवरक्ता विजिताऽन्येन्द्रिया अपि ऋषयः सहसैव संयमसौधाद्धृश्यन्तीति विज्ञाय, दीक्षातो वर्षत्रयपूर्वादेव समारभ्य पश्चाशद्- वर्षान्यावदेकाशनतपसा सह विगतवर्षाऽष्टके सांवत्सरिकतपः कृत्वा स्वकीयशिष्यवृन्दमपि तपःप्रधानं निर्मलं संयमजीवनं पालयितुं सफलसक्रियोपदेशदायक ! अहो तपोनिधे ! पूज्यगुरुदेव! प्रतिदिनं नवनवाऽनेकविधरसांचितभोज्यैरप्यपरितुष्यन्तो वराका रसनेन्द्रियलुब्धा अस्मादृशा जीवास्तत्रभवतो तपःपूतसंयमजीवनस्य यथार्थमूल्यांकनं कर्तुं कथमलंभवेयुः... सूरिमन्त्रस्य सातत्येन सक्रियजापात्प्राप्तशक्तीनां सदुपयोगं कृत्वा शासनप्रभावनार्थं सदैव जागरूक ! हे परमशासनप्रभावक ! सूरिमतल्लिके पूज्यगुरूदेव !... सकलमन्त्रशिरोमणिसंसारतारकश्रीनमस्कारमहामन्त्रऽऽराधनयाऽपि संसारवर्धकाऽर्थकामप्राप्तिमपेक्षमाणा भवाभिनन्दिनो जीवास्तत्रभवतां स्पृहणीयनिःस्पृहतां कथमवबुध्येरन् ?... रीरीसुवर्णयोर्विषाऽमृतयोस्तिमिरतेजसोर्लोष्ठचिन्तामण्योर्वा यथा समानताख्यापन स्वकीयमूर्खताप्रदर्शकं भवति तथेतरदर्शनजैनेन्द्रदर्शनयोस्तुल्यत्वकथनं विदुषां हास्यास्पदमेव भवतीत्यादिसदृष्टांतप्ररूपणया सर्वदर्शनसमानमानिनां मुग्धबुद्धीनां जीवानां जैनेन्द्रदर्शनस्य सर्वोपरितापरिचायक ! भो व्याख्यानवाचस्पते! विद्वद्वर्य! सर्वज्ञशासनसौधस्तम्भायमानपूज्यगुरुदेव !... भवत्कृपयाऽस्माकं हृदये विश्वकल्याणकरश्रीजिनशासनं प्रति प्रकृष्टभक्तिः प्रादुर्भूयात् । श्वसनतन्त्रस्नायुवच्छासनसंघसेवार्थमहोनिशं निरन्तरमप्रमत्ततया प्रचण्डपुरुषार्थकारिन्! दीक्षाप्रतिष्ठाऽञ्जनशलाकाऽधिवेशनोद्यापनतीर्थयात्रासंघाद्यनेकधर्मकार्येषु सफलनेतृत्वप्रदायक! भगो धर्मप्रभावक ! धर्मधुरंधर ! पूज्यगुरुदेव!... सकलगच्छसंमेलनद्वारा श्रीजिनशासनस्यैकछत्रीयसाम्राज्यमेकवाक्यता च यदि भवेत्तर्हि स्वकीयऽऽचार्यपदत्यागार्थमपि सज्जोऽस्मीत्याधुदात्तोद्घोषणाकर्तृणां तत्रभवतां हृदय उच्छलन्तीं जिनशासनभक्तिं दृष्ट्वाऽस्माकं मस्तकं भवच्चरणारविन्देऽहोभावेन नानम्यते । रमारामादिरागाद्विमुक्त्यर्थं रत्नत्रयीं तत्त्वयीं प्रति च महारागकरणमेव सरलोपाचोऽस्तीति स्वजीवनद्वारेण जगज्जीवानामुपदेशदायक! हेप्रशस्तरागविजेतः! पूज्यगुरुदेव ! रत्नत्रयीसमाराधकानां तत्त्वत्रयीपर्युपासकानां कृते तत्रभवज्जीवनमादर्शरूपमस्ति। esesesedeseseJEEDEDE 16 Jeesesedeseseedees

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108