Book Title: Saral Sanskrit Aadi Rachnao
Author(s): Mahodaysagarsuri
Publisher: K V O Jain Sangh
View full book text
________________
प.पू. ELEIश्री गौतमसागरसूरीश्वर म.सा. नी स्तुति (८)
स्वोत्पत्त्या पूतपालीपुरवर-विजित द्वेषरागादिदोषः, सम्यग्ज्ञानैकभक्तः कृतवितततपा, बाल्यतो ब्रह्मचारी । गच्छेस्मिन्नंचलाख्ये मुनिगणप्रमुखः, सत्क्रियोध्धारकारी,
दादाश्रीगौतमाब्धिर्गुणगणकलितः स्तात्सदा संघवृद्धयै ।। પોતાના જન્મ દ્વારા જેમણે પાલી નામના શ્રેષ્ઠ નગરને પાવન કરેલ તથા જેમણે રાગ દ્વેષ આદિ દોષોને જીત્યા હતા, જેઓશ્રી સમ્યક્ જ્ઞાનના અનન્ય ભક્ત હતા, જેમણે વિશિષ્ટ કોટિના તપ કર્યા હતા, જેઓ આબાલ બ્રહ્મચારી હતા, જેઓ અચલગચ્છમાં મુનિમંડળ અગ્રેસર હતા, જેમણે શાસ્ત્રાનુસારી સંયમ માર્ગની ક્રિયાઓનો ઉદ્ધાર કર્યો હતો અને જેઓ અનેક સગુણોથી યુક્ત હતા એવા પૂ.દાદા સાહેબ શ્રી ગૌતમસાગરસૂરીશ્વરજી મ.સા. હંમેશા સંઘની વૃદ્ધિ માટે થાઓ.
__ मरूभूमिस्थपाल्याख्ये, पुरे लब्धजनुर्हि यः। पालितवान्सदा धर्मं, गौतमाब्धिं नतोस्मि तम्॥१॥
कुक्षेः क्षेमलदेव्या यो, वर्षे खाक्ष्यंकभूमिते । जातः क्षेमाय नैकेषां, गौतमाब्धिं नतोऽस्मि तम् ॥२॥
धीरमल्लकुले जातो, मोहमल्लं जिगाय यः । धैौदार्यादिगुणयुक्, गौतमाब्धिं नतोऽस्मि तम् ॥३॥
ब्रह्मचर्य समाचर्य, सत्यापितं सुनिर्मलम् । ब्राह्मणत्वं निजं येन, गौतमाब्धिं नतोऽस्मि तम् ॥४॥
यतिस्वरूपपाथोधेः - शिष्यत्वं प्राप्य येन हि। स्वात्मरूपे कृता रक्ति, गौतमाब्धिं नतोऽस्मि तम् ॥५॥
क्रियोध्धारः कृतो येन, रसवेदाङ्कभूमिते । हायने वैक्रमीयेऽहो, गौतमाब्धिं नतोऽस्मि तम् ॥६॥
कच्छ-हालारदेशस्था, ज्ञानागारा अनेकशः। व्यवस्थिताः कृता येन, गौतमाब्धिं नतोऽस्मि तम् ॥७॥
गच्छोऽचलः शुभो येन, रक्षितो वर्धितस्तथा। प्रचण्डपुरुषार्थेन, गौतमाब्धिं नतोऽस्मि तम् ॥८॥
तपस्त्यागाऽप्रमादादि-गुणौघा, यस्य कस्य न । पूर्वर्षीन्स्मारयन्त्यद्य, गौतमाब्धिं नतोऽस्मि तम् ॥९॥
कच्छ-हालारदेशोध्धारकमुख्यैर्विशेषणैः। प्रसिध्धोऽभून्निरीहोऽपि, गौतमाब्धि नतोऽस्मि तम् ॥१०॥
'दादासाहेब'मुख्यैर्हि, शब्दै लॊकमुखोद्भवैः । everesereverespee 3663eoeserevedeo

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108