Book Title: Saral Sanskrit Aadi Rachnao
Author(s): Mahodaysagarsuri
Publisher: K V O Jain Sangh
View full book text
________________
ज्वालामालासदृशक्रोधाद्यप्रशस्यकषायचतुष्टयाऽस्पृष्टांतःकरण ! अहो कषायविजेत: ! क्षमामूर्ते ! पूज्यगुरुदेव !... कषायकालिमाक्रान्तं कठोरताक्रूरताद्यनेकदोषदुष्टमस्माकमन्तःकरणं भवत्कृपा
दृष्टिजलवृष्ट्या निर्मलीभूय सदैव मैत्रीप्रमोदकरुणामाध्यस्थ्यादि भावनाऽमृतपरिप्लावितं भूयात् ।
-
'यथा नमा तथा गुणाः' इत्युक्तिं क्षमामादर्वाऽऽर्जवसंतोषधैर्यगाम्भीर्यौ दार्यपरार्थरसिकताशास्त्रसापेक्षशुध्धप्ररूपकताद्यगणितगुणगण
मात्मसात्कृत्य सत्यापयन् ! हे यथार्थनाम! गुणरत्नाकर !
युगप्रभावक ! पूज्यगुरुदेव !... सदैव परनिन्दाऽऽत्मश्लाधाभ्या मपवित्रीभूताऽस्माकं जिह्वाऽत्रभवतामद्भुतगुणगणगानेन पवित्रीभूय गुणग्राहिणी भवतात् ।
गुरुवर्ययो: (प्रगुरुदेव श्रीगौतमसागरसूरीश्वरस्य गुरुदेव श्रीनीतिसागरगणिवर्यस्य च) अप्रमत्ततया निरंतरवैयावृत्यकरणेन प्राप्ताऽचिन्त्यमहिमशालिगुरुकृपाप्रभावेन केवलपंचवार्षिकदीक्षापर्याय एव
प्राप्तपाठक प्रवरपद ! ओ गुरुकृपापात्र ! ज्ञाननिधे ! अनेकग्रंथप्रणेत: ! पूज्यगुरुदेव !... योगिनामप्यगम्यपरमगहनसेवाधर्मरहस्यं
तत्रभवतामचिन्त्यकृपयाऽस्माकं हृदये स्फुरायमानं भवतात् । रुष्टतातुष्टतादिदोषयुक्तानन्यदेवान्समुपेक्ष्या ऽष्टादशदोष
रहितं देवाधिदेवं
श्रीजिनेश्वरं पर्युपासितुं प्रतिबध्धलक्ष्य ! अहो द्वासप्ततिविंशत्याद्यनेक जिनालयोपाश्रयप्रेरक ! तीर्थोद्धारक ! पूज्यगुरुदेव !...
चिन्तामणिकल्पपादपकामधेनुकामकुम्भादिभ्यो ऽप्यतिशयमहिमाशालिनं श्रीजिनेश्वरं परित्यज्य नानाविधमिथ्यादृग्देवतापर्युपासमाना
वराका ऐहिकसुखाऽभिलाषिणो जीवा भवत्कृपया देवाधिदेवस्याऽपरिमेयमहिमानमवबोधन्तु ।
देढिया ग्रामस्य देदीप्यमानदिव्यदीपकतुल्य! देवाधिदेवस्य परमोपासक ! देवानामपि दर्शनीय! दयासागर! भगो दर्शनीयमूर्ते! पूज्यगुरुदेव !.... अदर्शनीयदृश्यदर्शनद्दप्ताऽस्माकं दृष्टिस्तत्रभवद्दिव्यदेहयष्टिदर्शने देववन्निर्निमेषतां
भजतु ।
वमनादपि विशेषेण जुगुप्सनीयविषयविषमूर्छितेभ्यो जीवेभ्यो जिनवचनव्याख्यानाऽमृतवृष्ट्या पुनर्जीवनप्रदायक! हे व्याख्यानवाचस्पते ! विद्यापीठत्रयसंस्थापक ! विधिपक्षगच्छाऽलङकार !
वात्सल्यमूर्ते ! पूज्यगुरुदेव !... सदाऽप्रशस्तविषयान्प्रति धावनशीला- न्यस्माकं चक्षुरादीन्द्रियाणि तत्रभवतां पुनितदर्शनवन्दनाऽर्चनवाणीश्रवणवैयावृत्त्यादिषु सदा लीनानि भवन्तु ।
969 14
696969

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108