Book Title: Saral Sanskrit Aadi Rachnao
Author(s): Mahodaysagarsuri
Publisher: K V O Jain Sangh
View full book text
________________
धिक्काराऽर्हाणि केवलं पापानि सन्ति न तु तत्कारकः कर्माधीनः कोऽपि जीवः' इत्यार्षवाणीमात्मसात्कृत्य संजातपश्चात्तापपापाऽऽत्मभ्योऽपि परमपवित्रपापप्रणाशकपारमेश्वरीप्रवज्याप्रदायक! हे पतितपावन! प्रातःस्मरणीय! पूज्यगुरुदेव!... धन्यातिधन्याऽस्ति सा धनबाईमातुः कुक्षिर्यया भवादृशं पवित्रं पुत्ररत्नं प्रसूतम्। परमपवित्रपञ्चपरमेष्ठिभ्यः प्रतिप्रभातं सप्रणिधानमष्टोतरशतपंचांगप्रणिपातैः प्रणामं कृत्वा पूज्यान्प्रति प्रकृष्टप्रीतिप्रदर्शक! अहो परमेष्ठिपर्युपासक! पूज्यगुरुदेव!... रामाचरणरेणुषु सहर्ष लोलुठ्यमानान्विषयवासनाकर्दमनिमग्नान्वराकान्संसारिजीवान् भवत्पुनितपादपद्मरेणुः पुनातु। तितिक्षात्यागतपस्तेजोमण्डलतिरस्कृततरणे! हे तपोमूर्ते! परमत्यागिन् ! तीर्थप्रभावक! पूज्यगुरुदेव! केवलभोगसुखमेव सर्वस्वं मन्यमाना वराका भोगरसिकाः संसारीजीवास्तत्रभवतां त्यागमयजीवनस्य स्वान्तःसुखस्वरूपां तेजोलेश्यां प्रमातुं कथमलंभवेयुः? परमतारकपरमात्मानं प्रति प्रकृष्टप्रीत्याः परमप्रभावेन परमात्मभक्तिमय स्तुतिस्तवनचैत्यवन्दनचतुर्विंशतिकाविविधचरित्रपूजादि संस्कृत - गुर्जरगद्यपद्यमयाऽनेकग्रंथनिर्मातः अघो शीघ्रकविरत्न! शास्त्रविशारद! प्रभुभक्त ! पूज्यगुरुदेव !... दिवानिशं धनमेव परमेश्वरमिव ध्यायन्तस्तदर्थं चेतस्ततोऽटाटयमाना वराकाः संसारिजीवा भवद्धृदय उच्छलत्प्रभुभक्तिपरमाऽऽहलादं कथमवबुध्येरन् ?
(स्रग्धरा छन्दः) रम्ये श्रीदेढियाऽऽख्ये बुधजनकलिते लब्धजन्मा पुरे यः प्रातःस्मर्तव्यनामा वरविबुधनतः संयमे लीनचेताः। विख्यातोऽन्वर्थनाम्ना विरचितविविधग्रन्थरत्नोऽप्रमत्तो मोक्षश्रीदायकोऽसौ जयतु भुवि चिरं श्रीगुणाम्भोधिसूरिः।। मनो मित्रीकृत्य - मेरुतोऽपि महीयांसं पंचमहाव्रतभारं सलीलं वहन् ! अहो सुविशुध्धमहाव्रतपालक! मनोचिकित्सक ! पूज्यगुरुदेव!... अणुसदृशमपि नियमलेशं ग्रहीतुं प्रेरयन्तं परमकारुणिकमपि मुनिवृन्दं निषेधयतां जीवानां कृतेऽत्रभवतां जीवनमादर्शरूपं भवतात्। पूर्णिमाशशांकवच्छीतलसौम्यमनोहरमुखाकृत्याऽऽबाल वृद्धनेत्राऽऽनन्ददायक भगो ‘लालजीभाइ'कुलदीपक! मनमोहनमुखाऽऽकृते! पूज्यगुरुदेव!... लक्षशो धन्यवादाऽर्होऽस्ति पिता ‘लालजीभाइः' यस्य कुले भवादशाः कुलदीपकाः सन्ति।
333389EEJA 13 Desereedeveedees

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108