Book Title: Saral Sanskrit Aadi Rachnao
Author(s): Mahodaysagarsuri
Publisher: K V O Jain Sangh

View full book text
Previous | Next

Page 28
________________ दर्शयति हि बालोऽपि, प्रसार्य स्वौ करौ मुदा । मानं जलनिधेर्यद्वत्तद्वद्यत्नो ममाऽप्ययम् भवत्प्रसादेनैवेयं, स्तुतिर्दृब्धा मया गुरो । स्वल्पबुद्धौ जड़प्राये, मयि शक्तिर्न काचन पित्रोर्भातिसुधातुल्या, बालस्य स्खलिताऽपि गीः । तथेयं क्षतियुक्ताऽपि, स्तुतिः स्ताद्भवतां मुदे कधितं च-' गच्छतः स्खलनं क्वाऽपि, भवत्येव हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः भ्रान्तोऽस्म्यस्मिन्भवे भूरि, सद्गुरोः शरणं विना । नाऽस्ति भवस्य भीतिर्मेऽत्रभवत्कृपयाऽधुना यन्मयोपार्जितं पुण्यं, स्तुत्याऽनया हि सद्गुरोः सद्गुरुपादसेवैवाऽऽमोक्षं तेनाऽस्तु मे सदा मुम्बापुर्यां महालक्ष्म्यां चार्तुमासस्थितेन वै। गुणाब्धिसूरिशिष्येण, महोदयाब्धिना मया वेदवेदखनेत्राऽब्दे, मासे भाद्रपदे शुभे । कृष्णपक्ष त्रयोदश्यां रचितेयं स्तुतिर्मुदा धर्मरत्नाऽऽख्यशिष्यस्य, विज्ञप्त्या भावपूर्णया गुम्फितेयं देववाण्यां, पाठकस्य शिवश्रिये ॥ श्री सद्गुरुः 9 प्रमादतः । शरणं मम ।। CHICHICHIH-CH-CH-CH-CH-CH-C 18 €969696 11811 11411 ॥६॥ ।।७।। 11211 ।।९।। ॥१०॥ ।।११।। ।।१२।। 266262

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108