________________
श्रीमन्निर्धनयोः श्वपचविप्रयोर्वा निष्पक्षपाततयाऽऽत्मौपम्यदृष्ट्या वीक्षक ! आत्मवत्सर्वभूतेष्वित्यार्षवचनानुसारेण सर्वजीवराशिहितचिंतक ! हे
शरणागतवत्सल !
पूज्यगुरुदेव ! केवलपुद्गलप्रतिबद्धे
स्वार्थप्रचुरेऽस्माकं हृदये परहितचिन्ता स्वरूपा मैत्रीभावना
प्रोल्लसिता भवतु ।
गुर्जरगीर्वाणगिरोर्गद्यपद्यमयगौरव
बहुश्रुत !
प्रदानेकग्रन्थगुम्फक ! अहोऽज्ञान- तिमिरभास्कर ! शीघ्रकवे ! पूज्यगुरुदेव !... अज्ञान - तमसीतस्ततो बंभ्रम्यमाणानामस्माकं हृदये भवत्कृपयाऽऽत्मज्ञानज्योतिः प्रकटीभवतात् ।
'I’कारवन्मूर्धन्यस्थान
स्थितत्वेऽप्यपूर्वनम्रताभृतह्रदय ! भो नम्रातिनम्र ! मानमर्दक ! मदमुक्त ! पूज्यगुरुदेव !... निर्गुणित्वेऽप्यहंकारस्तब्धमूर्धानो वयं तत्रभवद्धृदयस्थिताऽतिशुभ्राऽध्यवसायानां कल्पनामपि कर्तुं कथं सक्षमा भवेम ?...
साररहितसंसारसमुद्रतारकशाश्वतसुखालयशिवपुरप्रापकसंयमप्रवहणकुशलसांयात्रि क ! अघो संसारतारक ! संयमप्रदायक ! शिवपुरसार्थवाह ! पूज्यगुरुदेव !... तत्रभवद्वरदहस्तदीक्षितो भवदाज्ञावर्ती च
सपादद्विशताऽधिकश्रमणश्रमणीसमुदायो ऽत्रभवज्जन्म -
हीरकमहोत्सवरूपाऽनन्दप्रदेऽस्मिन्नवसरे भवच्चरणसरोरुहेऽनंतशो नमस्कारकरणेन कृतज्ञतां प्रदर्श्य कृतकृत्यतामनुभवति भवद्दीर्घायुर्निमित्तं च शासनदेवं प्रार्थयति । गच्छ: संपूर्णं जिनशासनं नाऽस्ति तथाऽपि श्रीजिनशासनशरीराऽवयवभूतस्त्वस्त्येव, तस्माद्गच्छस्य रक्षोन्नत्यादिना शासनस्य रक्षोन्नत्यादि भवतीत्यादिप्ररूपणया पूर्वाचार्यप्रणीतप्राचीनगच्छप्रणालिकां तिरस्कुर्वद्भ्यो गच्छव्यवहाररहस्यप्रबोधक !
हे शुध्धप्ररूपक ! निर्भीकवक्तः ! सुविहितसामाचारीसंरक्षक ! पूज्यगुरुदेव! प्रतिपदं निःशूकतयोत्सूत्रप्ररूपणाकरणे गौरवं मन्यमानास्तथाकथितक्रांतिवादिनस्तत्रभवतां शास्त्रसापेक्षतारहस्यं यद्यवबुध्येरन्तदा कियवरं स्यात् ?
696969
15 6969696 LICIE
16262