Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्यक्त्व-४ कौमुदी
चतुर्थ
प्रस्ताव:
॥१२॥
KXXXXXXXXXXXXXXXXXXX
मुनीन्द्रागमनं श्रुत्वा मयूरीव घनध्वनिम् । सोत्कण्ठहदया सोमा वन्दितुं सप्रियाऽगमत् ॥ २८५॥ तेषामनुग्रहं कृत्वा गुरुणा करुणाधिना । अदेशि धर्मः यूषस्वादसोदरया गिरा ॥२८६ ।। यतःश्रेयःसन्ततिमन्दिरं सुरनराधीशस्थितेलंग्नकः, सर्वापत्प्रकटप्रवासपटहः सिद्धिश्रियः कार्मणम् ।। धर्मः प्राणिदयासु सत्यवचनास्तेयादिरूपो महाभाग्यादेव शरीरिभिर्जिनपतिप्रोक्तः समासाद्यते॥१॥ तस्य धर्मस्य सम्यक्त्वं द्वारमाहमनीषिणः । देवतागुरुधर्मेषु शुद्धषु स्थिरतामयम् ॥ २८७॥ सम्प्राप्ताः सम्पदः सर्वाः संसारेऽत्र शरीरिणा । शुद्धं सद्दर्शनं प्रायो नैव लेभे कदाचन ॥ २८८॥ एकशोऽपि यदि प्राप्तं पीयूषास्वादसोदरम् । सम्यक्त्वं विदुषा कार्यस्तदा भव्यत्वनिश्चयः ।। २८६ ।। प्रभूतनिजेराहेतुः स्यादनुष्ठानमाहेतम । सम्यग्दर्शनसंशुद्धं कृतं स्तोकमपि ध्रुवम् ॥ २६० ॥ यतःजं अन्नाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तन्नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेण ॥१॥ सम्यक्त्वे सति चारित्रं पवित्रं यदि लभ्यते । एकद्वयादिषु मुक्तिः स्याद्भवेषु भविनां तदा ॥ २६१ ॥ इत्यादिदेशनां श्रुत्वा प्रबुद्धः पृथिवीपतिः। प्रवव्राज गुरोः पावें गुणपालादिभियु तः॥ २१२ ॥ भोगावतीमुखा दीक्षा स्वीचक्रुर्मुदिताशयाः । योषितः सोमया साधं भवभोगेषु निःस्पृहाः ॥ २६३ ॥ रुद्रदत्तादयः सर्वे प्रपद्य द्वादशवतीम् । सम्यक्त्वतत्त्वनिष्णाता अभूवनाहेता दृढम् ॥ २६४ ॥ एतदृग्विषयीकृत्य मयाऽपि गुरुसन्निधौ । शुद्धसम्यक्त्वमाणिक्यमङ्गीचक्र सुखेप्सुना ॥ २६५ ॥
KXXXXXXXXXXXXXXXXXXXXXXXXX
॥१२॥

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220