Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 180
________________ सम्यक्त्व-IX कौमुदी पश्चमः प्रस्तावः ॥१७६॥ KKEXXXXXXXXXXXXXXXXXXXXXXX ततः सर्वापदो नेशुः प्रापुर्वद्धिं च संपदः । सर्वत्र नगरे तत्र तस्याय॑त्वमजायत ॥ ३४४ ॥ यतःपातितोऽपि कराघातैरुत्पतत्येव कन्दुकः । प्रायेण हि सुवृत्तानामस्थायिन्यो विपत्तयः ॥ १॥ अन्येचुरुमयो दध्यौ धर्म माञ्जिष्ठरागवत् । भजन्नुत्तुङ्गसंवेगरङ्गोऽन्तर्मनसं मुदा ॥ ३४५ ॥ मानुष्यमार्यविषयः सुकुलप्रसूतिः श्रद्धालुता गुरुवचःश्रवणं विवेकः । मोहान्धिते जगति सम्प्रति सिद्धिसौधसोपानपद्धतिरियं सुकृतोपलभ्या॥३४६ ॥ एतावन्तं मया कालं निर्विवेकमनस्तया । दुरन्तैर्व्यसनैरेव स्वात्मा नित्यं कदर्थितः ॥ ३४७ ॥ तरीत्वा व्यसनाम्भोधि प्रौढपुण्योदयात्पुनः। श्रावकत्वं मया प्राप्तं दुष्प्रापं भवकोटिभिः॥ ३४८॥ अतो भावास्तिकत्वेन मया भाव्यं मतेऽहंतः। भावशून्या क्रिया यस्मादवकेशितरूपमा ॥३४६॥ भावास्तिकलक्षणम् श्रद्धालुतां श्राति जिनेन्द्रशासने क्षेत्रेषु वित्तानि वपत्यनारतम् । करोति पुण्यानि सुसाधुसेवनादतोऽपि तं श्रावकमाहुरुत्तमम् ॥ ३५॥ सम्मत्तधरो विहिणा कयवयकंमो गुरूण पयमूले । इह मुणिवरेहि समए सुसावओ देसिओ भावे ।। ३५१ ॥ एवं सद्भावनां कृत्वा भद्रकात्मा समुद्रसूः । जिनेन्द्रशासनौन्नत्यं कतु कामो विनिममे ॥ ३५२ ।। साधर्मिकेषु वात्सल्यं सुसाधुषु तथानाम् । पूजास्नात्रोत्सवश्रेणिं श्रीजिनेन्द्रगृहादिषु ॥ ३५३ ॥ युग्मम् ॥ अन्यदाऽसौ समादाय क्रयाणकपरम्पराम् । सत्कृत्य भगिनी भक्त्या कृत्वा चाहेषु सक्रियाम् ॥ ३५४ ॥ XXXXXXXXXXXXXXXXXXXXXXXXX ॥१७६॥

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220