Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
KXXXX
सम्यक्त्व
कौमुदी
प्रस्ताव
॥१८॥
XXXXXXXXXXXXXXXXXXX*
कियन्त्यहानि तत्रासौ स्थित्वा सार्थयुतो व्रजन् । स्वदेशं प्रति सस्त्रीकः प्रापद्वारिनिधेस्तटम् ॥ ८७ ॥ अशोकप्रेरितस्तत्र नाविको वक्ति तं प्रति । यद्यतौ वाजिनौ मह्य भवान् मूल्यं प्रयच्छति ॥ ८८ ॥ तदेवोत्तारयिष्यामि भवन्तं दयितायुतम् । यानपात्रे समारोप्य चारित्रे भव्यलोकवत् ॥ ८६ ॥ अहं सुधीवरः साधुरिव सत्त्वभयङ्करम् । दुर्विगाहं जवादेव संसारमिव सागरम् ॥ ६॥ भवादिवाम्बुधेर्नास्ति समुत्तारोऽन्यथा तव । चारित्रं यानपात्रं वा किं विहाय तरन्त्यमुम् ॥११॥ श्रेष्ठिसूरब्रवीत्क्र द्धो नाविकं परुषाक्षरम् । निष्कानां तु शतं मुक्त्वा नान्यत्तव तनोम्यहम् ॥ १२॥ विवादे धीवरैः साधं जायमाने गरीयसि । अवादीद्विदुषीरूपा पद्मश्रीः प्राणवल्लभम् ॥ १३ ॥ वृथा किमर्थमारब्धो विरोधः कारुभिः सह । महान्तः कलहायन्ते न हि नीचैः सह क्वचित ॥१४॥ आरुह्य वाजिनं स्वामिन् । नभोगामिनमम्बुधिम् । उत्तीय गम्यते वेगादायपुत्र ! पितुः पुरे ॥१५॥ मत्पित्प्रेरित रेतैर्वाजिरत्नजिघृक्षया । कैवतैः क्रियते नूनं विवादो वारिधेस्तटे ॥ १६ ॥ एवं त्वयि गते स्वामिन् ! विरोधो भङ्गमेष्यति । समेष्यति निजं सारं पश्चात्सार्थजनैः सह ॥१७॥ प्रियायाः प्रियवाक्येन प्रेरितोऽसौ तथाऽकरोत् । उपाये न हि सम्प्राप्त विद्वान् मन्दायते क्वचित् ॥१८॥ ततस्तमश्वमारुह्य सप्रियः श्रेष्ठिनन्दनः। करे धृत्वा द्वितीयं तं सारवस्तुसमन्वित ॥ ६ ॥ सुखेन तत्क्षणादापत्तेषु पश्यत्सु मन्दिरम् । यतो जागर्ति सर्वत्र प्राणिनां सुकृतोदयः ॥ १० ॥
XXXXXXXXXXXXXXXXXXXXXXXXX
॥१८॥

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220