Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 203
________________ षष्ठः सम्यक्त्वकौमुदी प्रस्ताव: ॥१६॥ XXXXXXXXXXXXXXXXXXXXXXXX संवेगनिर्वेदशमाभिराममास्तिक्यकारुण्यवरेण्यमेतत् । सद्दर्शनं ये सुधियः श्रयन्ति ते भव्यजीवा जगति प्रसिद्धाः॥२१३ ॥ संवेगसंज्ञा शिवसंपदिच्छा निवेदनामा तु भवाद्विरागः। कृतापराधेऽपि शमः समत्वं दया तु जीवेषु सदाऽनुकम्पाः ॥ २१४ ॥ जीवादितत्वं मनुतेऽखिलं यो जिनोक्तमेवावितथं न चान्यत । स एव चास्तिक्ययुतो मतोत्र शुभेकचेताः परिणामशुद्धः॥ ३१५॥ भद्रे ! त्वयेदं बहुपापकर्मक्षयादवाप्तं खलु बोधिरत्नम् । निश्शङ्किताद्यष्टगुणैर्गरिष्ठं यत्नेन धार्य सकलेष्टदायि ॥ २१६ ॥ तथेति प्रतिपद्याहं शिक्षामेतां गुरूदिताम् । प्रणम्य वेश्मनि प्रापं सम्यक्त्वासक्तमानसा ॥ २१७॥ विद्युल्लताप्रोक्तमिदं जिनेन्द्रधर्मस्वरूपं भुवनातिशायि । श्रुत्वाऽभ्यधुः सत्यमिदं त्वदुक्तं सम्यक्त्वसारं व्यवहारिमुख्याः ॥ २१८ ॥ एवं सम्यक्त्वसम्भूतं सद्भुतं ललिताद्भुतम् । श्रुत्वा कुन्दलताऽवादीद्दम्भसंरम्भमारिणी ॥ २१ ॥ असत्यं सर्वमप्येतन्नूनं विद्युल्लतोदितम् । किं वारिमथने दृष्टं सर्पिः केनापि कुत्रचित् ? ॥ २२०॥ अहो। कीदृग महाकरो योषितोऽस्या दुराशयः । निग्राह्या तदियं प्रातरिति राजाऽप्यचिन्तयत् ॥ २२॥ XXXXXXXXXXXXXXXXXXXXXXXXX ॥१६॥

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220