________________
षष्ठः
सम्यक्त्वकौमुदी
प्रस्ताव:
॥१६॥
XXXXXXXXXXXXXXXXXXXXXXXX
संवेगनिर्वेदशमाभिराममास्तिक्यकारुण्यवरेण्यमेतत् । सद्दर्शनं ये सुधियः श्रयन्ति ते भव्यजीवा जगति प्रसिद्धाः॥२१३ ॥ संवेगसंज्ञा शिवसंपदिच्छा निवेदनामा तु भवाद्विरागः। कृतापराधेऽपि शमः समत्वं दया तु जीवेषु सदाऽनुकम्पाः ॥ २१४ ॥ जीवादितत्वं मनुतेऽखिलं यो जिनोक्तमेवावितथं न चान्यत । स एव चास्तिक्ययुतो मतोत्र शुभेकचेताः परिणामशुद्धः॥ ३१५॥ भद्रे ! त्वयेदं बहुपापकर्मक्षयादवाप्तं खलु बोधिरत्नम् ।
निश्शङ्किताद्यष्टगुणैर्गरिष्ठं यत्नेन धार्य सकलेष्टदायि ॥ २१६ ॥ तथेति प्रतिपद्याहं शिक्षामेतां गुरूदिताम् । प्रणम्य वेश्मनि प्रापं सम्यक्त्वासक्तमानसा ॥ २१७॥
विद्युल्लताप्रोक्तमिदं जिनेन्द्रधर्मस्वरूपं भुवनातिशायि ।
श्रुत्वाऽभ्यधुः सत्यमिदं त्वदुक्तं सम्यक्त्वसारं व्यवहारिमुख्याः ॥ २१८ ॥ एवं सम्यक्त्वसम्भूतं सद्भुतं ललिताद्भुतम् । श्रुत्वा कुन्दलताऽवादीद्दम्भसंरम्भमारिणी ॥ २१ ॥ असत्यं सर्वमप्येतन्नूनं विद्युल्लतोदितम् । किं वारिमथने दृष्टं सर्पिः केनापि कुत्रचित् ? ॥ २२०॥ अहो। कीदृग महाकरो योषितोऽस्या दुराशयः । निग्राह्या तदियं प्रातरिति राजाऽप्यचिन्तयत् ॥ २२॥
XXXXXXXXXXXXXXXXXXXXXXXXX
॥१६॥