SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ षष्ठः सम्यक्त्व-* कौमुदी प्रस्तावः ॥१८॥ इत्यादिदेशनां श्रुत्वा सुदण्डो मण्डलेश्वरः । समुद्रवृषभश्रेष्ठिशूरदेवादिभियुतः ॥ २०३॥ श्रीजिनेश्वरचैत्येषु निर्मायाष्टाहिकोत्सवम् । साधर्मिकेषु वात्सल्यं दीनादौ च धनव्ययम् ॥ २०४॥ आदत्ते स्म भवाम्भोधिं समुत्तारतरीमिव । तस्यैव सद्गुरोः पावें गुणाढ्या संयमश्रियम् ॥२०५॥ त्रिभिर्विशेषकम् ॥ राश्या विजयया मन्त्रिभार्यया च गुणश्रिया । पद्मश्रीप्रमुखाभिश्च तत्रैव जगृहे व्रतम् ॥ २०६॥ सम्यक्त्वेन युतां केचिर्दोजुश्च द्वादशवतीम् । केऽपि भद्रमनोभावा बभूवुः प्राणिनस्तथा ।। २०७॥ एतजिनेन्द्रधर्मस्य माहात्म्यं सर्वतोऽद्भुतम् । दृष्टा मयाऽपि सम्यक्त्वं प्रपेदे तत्र सुस्थिरम् ॥ २०८॥ गुरुणाऽपि तदादेशि शिक्षेयं मे हितैषिणा । सम्यक्त्व स्थिरताहेतोस्तत्त्वालोककरी यथा ॥ २० ॥ सम्यक्त्वमेवातिदुरापमोक्षलक्ष्मीसमावर्जनहेतुभूतम् । सम्यक्त्वमेवातिदुरन्तदुःखसंसारनि शनदक्षमेकम् ।। २१० ॥ यत्सम्यक्त्वे विशुद्धे व्रजति न नरकं नैव तिया जीवः सन्मानुष्यामरत्वे श्रयति च सुखदे मोक्षसौख्यानुकूले । लब्ध्वा त्यक्तेऽपि चास्मिन् यदि भवति बहुः पुद्गलावर्तकाला दन्तः संसारवासो न तु पुनरधिकः सर्वथोत्कृष्टतोऽपि ॥ २११ ॥ यद्वन्मूलं तरूणां निधिरिव सुमहानक्षयो वित्तराशेः प्रासादस्येव पीठं मुखमिव वपुषो द्वारवन्मन्दिरस्य । धेयस्याधारवन्धः क्षितिरिव जगतो भाजनं भोजनादेरेवं धर्मस्य पूज्यः प्रथमकमखिलस्येह सम्यक्त्वमुक्तम् ॥२१२॥ XXXXXXXXXXXXXXXXXXXXXXXXX:0 ॥१४॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy