Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्यक्त्व
कौमुदी
॥२०१॥
**********
स्वगृहाङ्गणमायातं विलोक्य सचिवान्वितम् । प्रतिपत्तिं तथा चक्र े यथा वक्तुं न शक्यते ॥ ६ ॥ युग्मम् ॥ यतःप्रसन्ना दृग् मनः शुद्धं ललिता वाग् नतं शिरः । सहजार्थिष्वियं पूजा विनाऽपि विभवं सताम् ॥ १ ॥ चैत्ये सहस्रकूटाख्ये स्वपित्रैव विनिर्मिते । चन्द्राश्मप्रतिमा जैनीर्नमस्कार्य स कार्यवित् ॥ ७ ॥ तुङ्ग सिंहासने मे निवेश्य च नरेश्वरम् । पुरोऽथ प्राञ्जलीभूय विज्ञप्तिं व्यतनोदिति ॥ ८ ॥ देवाद्य सेवकण्यां लेभे मौलिपदं मया । यत्स्वयं गृहमागत्य त्वया दृग्गोचरीकृतः ॥ ६ ॥
लभ्यन्ते सम्पदः सर्वाः पर्वावलिविभूषिताः । न प्राप्यन्ते परं नेतुः प्रसादमधुरा दृशः ॥ १० ॥ यतः - देव ! सेवकजनः स गण्यते पुण्यवत्सु गुणवत्सु चाग्रणीः । यः प्रसन्नवदनाम्बुजन्मना स्वामिना मधुरमीक्ष्यते दृशा ॥ १ ॥ सप्रसादवदनस्य भूपतेर्यत्र यत्र विलसन्ति दृष्टयः ।
तत्र तत्र शुचिता कुलीनता दक्षता सुभगता च वल्गति ॥ २ ॥ सुधावृष्टिरभूदद्य देव ! सेवकवेश्मनि । यदेतत्सांप्रतं पुण्यं पुनीते ते पदाम्बुजम् ॥ ११ ॥ यतः -
I
अमृतं शिशिरे वह्निरमृतं क्षीरभोजनम् । अमृतं राजसन्मानममृतं प्रियदर्शनम् ॥ १ ॥ तत्प्रसीद प्रभो ! ब्रूहि निजागमप्रयोजनम् । न हि स्वामिन्! जगत्पूज्यो भवान्निर्हेतुतां श्रयेत् ॥ १२ ॥
***************
सप्तमः
प्रस्तावः
॥२०१॥

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220