Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्यक्त्व
कौमुदी
॥ २०६ ॥
***************
गुरोः पार्श्वे मुदितो जिनदत्तभूः । समहं चङ्गसंवेगात्प्रतिमाः प्रतिपन्नवान् ॥ ६८ ॥ ततो गणभृतं त्वा श्रेणिकः श्रेष्ठिना समम् । समाययौ निजावासं व्यहाषु गुरवोऽपि च ॥ ६६ ॥ श्रेष्ठथ स्वगृहं प्राप्य गृहिधर्मधुरन्धरः । चैत्यं कनककूटाभं कनकाद्रिमिवापरम् ॥ १०० ॥ हेममाणिक्यवैडूर्यवर्यविम्बत्र जान्वितम् । सौवर्णकलशश्रेणीवेल्लध्वजविराजितम् ॥ १०१ ॥ विधिना कारयामास विपुलोर्वीधरोपरि । सम्यग्दृष्टिप्रजादृष्टि सर्वदोत्सव संपदे ॥ १०२ ॥ त्रिभिर्विशेषकम् ॥ अर्हते सुते ज्येष्ठे प्रष्ठे धर्मनयाध्वनि । गृहभारं ततो न्यस्य नृपमन्त्रिपुरस्कृते ॥ १०३ ॥ विधिनैकादशाप्येष प्रतिमा नृपशासनात् । सम्यगाराधयामास मेरुवन्निश्चलाशयः ॥ १०४ ॥ युग्मम् ॥ विधाय पात्रसान्नैकाः कोटी हेम्नां यथोचितम् । दीनानाथजनश्रेणीः कृत्वा च मुदिताशयाः ॥ १०५ ॥ श्रेष्ठी गणभृतः पार्श्वे पञ्चमस्य समन्वितः । प्रियाभिर्दलितातङ्कां जगृहे संयमश्रियम् ॥ १०६ ॥ युग्मम् || पालयन्निरतीचारामसौ पञ्चमहाव्रतीम् । अध्यैष्टैकादशाङ्गानि सूत्रार्थोभयतत्त्ववित् ॥ १०७॥ अप्रमत्तगुणस्थानं श्रयन्नैकान्तनिःस्पृहः । काम्यसाम्यसुधाम्भोधिक्रीडच्चेतः सितच्छदः ॥ १०८ ॥ प्रधानेतरते जानन् निश्चयव्यवहारयोः । अपवादोत्सर्गविधिं सर्वत्र परिशीलयन् ॥ १०६ ॥ गुप्तित्रयपवित्रात्मा निष्णातः समितिस्थितौ । अभ्युद्यतमतिर्नित्यं तपसि द्वादशात्मनि ॥ ११० ॥ आराध्य संयमं शुद्धमईद्दासो महामुनिः । मासिकानशनेन श्रीसंमेतशिखरोपरि ॥ १११ ॥
****
********
8
सप्तमः प्रस्तावः
॥ २०६॥

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220