Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 206
________________ सम्यक्त्वकौमुदी सप्तमः प्रस्तावः ॥२०२॥ इति श्रष्ठिवचः श्रुत्वा भूपतिः प्रीतमानसः । सुधारसमुचा वाचा तं सिसिश्च शुचिस्थितम् ॥ १३ ॥ श्लाघ्यस्त्वमेव महतां महनीयमूर्तिः स्फूर्तिस्तवैव जगतोऽपि हि माननीया। यस्येशी निजकुटुम्बसमन्वितस्य भक्तिजिनेन्द्र विषये विषयविमुक्ता ॥ १४॥ तथा रजनिवृत्तान्तं कथाकथनसंयुतम् । स तस्मै कथयामास पार्थिवः पृथुपुण्यभृत् ॥१५॥ सर्वा अपि कथाः श्रेष्ठिन्नुदिता भवदादिभिः । श्रुता मया रहःस्थेन सचिवेन समं पुनः ॥१६॥ यया ते कान्तया नैतत् श्रद्दधे तु यथास्थितम् । तां दर्शय दुराचारां कारागारोचितां परम् ॥ १७॥ वचो धर्ममयं प्रोक्तं भर्चा वा श्वशुरेण वा । या योषा नैव श्रद्धत्ते साऽकृत्येव बुधः स्मृता ॥ १८॥ यतःदुष्टा भार्या शठं मित्रं भृत्याश्चान्त(श्चोत्तरदायिनः । ससपेच गृहे वासो मृत्यवे नात्र संशयः॥१॥ अत्रान्तरे समागत्य तत्र कुन्दलता प्रिया । अवादीदिति भूपालं लज्जानम्रवपुलता ॥ १६ ॥ साहं राजन ! महादृष्टा श्रेष्ठिनोऽस्याष्टमी प्रिया । क्षीणाष्टकर्मणां वत्म नानुमन्ये मनागपि ॥ २० ॥ एते कुलक्रमायातं धर्म श्रद्दधते हृदि । मातृमोदकवत्तत्त्वातत्त्वबोधपराङ्मुखाः॥२१॥ पूर्व मिथ्यादृशो वंशे जाता तद्भावभाविता । नाहं यथा तथा मन्ये धर्म सम्यक्त्ववासितम् ॥ २२॥ दृष्टा बाह्यचमत्कार धर्म वाहीकबुद्धिमान् । यथा तथाऽपि रमते तत्स्वरूपानभिज्ञहत् ॥ २३ ॥ विवेकी त्वान्तरं किञ्चित्सम्यग विज्ञाय लक्षणम् । क्षोदक्षम मनः कृत्वा पन्थानं प्रतिपद्यते ॥ २४॥ KXXXXXXXXXXXXXXXXXXXXXXXX ॥२०२॥

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220