________________
KXXXX
सम्यक्त्व
कौमुदी
प्रस्ताव
॥१८॥
XXXXXXXXXXXXXXXXXXX*
कियन्त्यहानि तत्रासौ स्थित्वा सार्थयुतो व्रजन् । स्वदेशं प्रति सस्त्रीकः प्रापद्वारिनिधेस्तटम् ॥ ८७ ॥ अशोकप्रेरितस्तत्र नाविको वक्ति तं प्रति । यद्यतौ वाजिनौ मह्य भवान् मूल्यं प्रयच्छति ॥ ८८ ॥ तदेवोत्तारयिष्यामि भवन्तं दयितायुतम् । यानपात्रे समारोप्य चारित्रे भव्यलोकवत् ॥ ८६ ॥ अहं सुधीवरः साधुरिव सत्त्वभयङ्करम् । दुर्विगाहं जवादेव संसारमिव सागरम् ॥ ६॥ भवादिवाम्बुधेर्नास्ति समुत्तारोऽन्यथा तव । चारित्रं यानपात्रं वा किं विहाय तरन्त्यमुम् ॥११॥ श्रेष्ठिसूरब्रवीत्क्र द्धो नाविकं परुषाक्षरम् । निष्कानां तु शतं मुक्त्वा नान्यत्तव तनोम्यहम् ॥ १२॥ विवादे धीवरैः साधं जायमाने गरीयसि । अवादीद्विदुषीरूपा पद्मश्रीः प्राणवल्लभम् ॥ १३ ॥ वृथा किमर्थमारब्धो विरोधः कारुभिः सह । महान्तः कलहायन्ते न हि नीचैः सह क्वचित ॥१४॥ आरुह्य वाजिनं स्वामिन् । नभोगामिनमम्बुधिम् । उत्तीय गम्यते वेगादायपुत्र ! पितुः पुरे ॥१५॥ मत्पित्प्रेरित रेतैर्वाजिरत्नजिघृक्षया । कैवतैः क्रियते नूनं विवादो वारिधेस्तटे ॥ १६ ॥ एवं त्वयि गते स्वामिन् ! विरोधो भङ्गमेष्यति । समेष्यति निजं सारं पश्चात्सार्थजनैः सह ॥१७॥ प्रियायाः प्रियवाक्येन प्रेरितोऽसौ तथाऽकरोत् । उपाये न हि सम्प्राप्त विद्वान् मन्दायते क्वचित् ॥१८॥ ततस्तमश्वमारुह्य सप्रियः श्रेष्ठिनन्दनः। करे धृत्वा द्वितीयं तं सारवस्तुसमन्वित ॥ ६ ॥ सुखेन तत्क्षणादापत्तेषु पश्यत्सु मन्दिरम् । यतो जागर्ति सर्वत्र प्राणिनां सुकृतोदयः ॥ १० ॥
XXXXXXXXXXXXXXXXXXXXXXXXX
॥१८॥