SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी प्रस्ताव ॥१८७॥ ******XkkkXXXXXXXXX* ततः समुद्रदत्तोऽवक तं स्वदेशनवृतः। एतावेव ग्रहीष्यामि नान्यैरश्वैः प्रयोजनम् ॥ ७३ ।। यद्रोचते ग्रहीतव्यं तदेवाश्वद्वयं त्वया । एवं समक्षं लोकानां दत्तमस्ति वचः पुरा ॥ ७४ ॥ कदाचित्कम्पते मेरोः शृङ्गकल्पान्तवायुभिः । प्रपन्नं महतां नैव वितथं जायते क्वचित् ।। ७५॥ अशोक ! त्वं सतां श्रेष्ठः श्रीदवत् श्रीमदग्रणीः । प्रमाणं कुरु वाक्यं स्वमित्यूचुर्घामपूरुषाः ॥ ७६ ॥ युग्मम् ॥ ततोऽशोको गृहं गत्वा गृहिणीमित्यभाषत । अश्वभेदः कुतोऽनेन ज्ञातः सम्यग् दुरात्मना ।। ७७ ।। वीतशोकाऽवदत्पद्मश्रियस्ता निखिला स्थितिम् । अश्वाधीशस्ततो दध्यौ विद्धस्तद्वार्तयाऽधिकम् ॥ ७८।। पितरं मातरं पुत्रं भ्रातरं श्वशुर तथा । योषितो वश्चयन्त्येव स्वकार्येकचिकीर्षया ॥ ७६ ॥ वामा वामाशयाः पामा इवानिशमसंशयम् । पितुर्गेहें यथा देहं शोषयन्ति सुखेप्सया ॥८॥ दत्ताशेषसमीहस्य पितृगेहस्य पुत्रिका। नित्योद्वेगपदं जज्ञे प्रायशः पश्यतोहरः ॥ ८१॥ अनेनापि सदाचारतत्परेण सुता मम । असौ कथं वशीचक्रेऽथवा कामो हि दुर्जयः ॥ २ ॥ सुरूपां कामिनी दृष्टा यौवनोन्मादमन्थराम् । योगिनोऽपि विमुह्यन्ते किमुत प्राकृतो जनः॥३॥ विचारं विदधे श्रेष्ठी स्वश्रेष्ठिन्या समं ततः । गृहिणो गृहिणीनेत्राः प्रायः प्रौढे प्रयोजने ॥ ८४ ॥ ततो जायानुमत्याशु श्रेष्ठी मतिमतांवरः । स्वनन्दिनीं ददौ तस्मै वाजिरत्नद्वयीयुताम् ॥८५॥ पद्मश्रियं समुद्रोऽथ परिणीय श्रियं यथा । तदश्वद्वयमासाद्य मुमुदे वासुदेववत् ॥८६॥ KXXXXXXXXXXXXXXXXXXXXXXXXX) ॥१८७॥ *****
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy