SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ** सम्यक्त्वकौमुदी ताव: ॥१८६॥ *:XXXXXXXXXXXX********* परं पाणिग्रहोपायं सावधानतया शृणु। दुःसाधं साध्यते कार्य यदुपायं विना नहि ॥ ५४॥ कृशाङ्गावपि यो स्निग्धमृदुरोमविराजिनौ । वाजिनौ हयवृन्दे स्तो रक्तश्वेतमहाद्युती॥६०॥ श्वेतवर्णो नभोगामी रक्तवर्णोऽम्बुगामुकः । उभौ तौ तिष्ठतो यस्य तस्य गेहेऽखिलाः श्रियः॥ ६१ ॥ पितुः पावें त्वया ग्राह्य तदेतद्घोटकद्वयम् । तुभ्यं दत्त यतो यत्नं विना मां तद्विमोहितः ॥ ६२ ।। श्रेष्ठिसूरतदाकर्ण्य दध्यौ विस्मितमानसः । ध्रुवं स्वप्नानुभावोऽयं यदस्याः प्रीतिरीदृशी ॥ ६३॥ पुण्यरुल्लसितं मेऽद्य प्राग्भवोपार्जितैस्तथा। यदेतयोः परिज्ञानं जज्ञे गन्धर्वरत्नयोः ॥ ६४ ॥ आनन्द्य मृदुभिर्वाक्यैस्ततस्ता प्रश्रयस्र वम् । तत्स्वरूपं हृदि न्यस्य स प्रोचे श्रेष्ठिनं प्रति ॥६५॥ स्वदेशप्रापकः सार्थः प्राप्तोत्रास्ति बहिः स्थितः । समं तेन निजे स्थाने गन्तुमिच्छाम्यहं प्रभो ! ॥६६॥ इयन्त्यहानि सौख्येन मयाऽस्थायि भवद्गृहे । सांप्रतं मां प्रतीक्षन्ते स्वकीयाः सार्थपूरुषाः ॥ ६७ ॥ तदश्वद्वयदानेन प्रसादं कुरुताधुना । सोऽवोचद्वाजिराजीषु गृह्यतां तद्यथारुचि ॥ ६८॥ इत्युक्तोऽसौ पुराध्यक्षसाक्षिकं तद्धयद्वयम् । ययाचे चतुरत्वेन विनयोक्तीः प्रपश्चयन् ॥६॥ अशोकः कथयामास मायावी मधुरो मुखे । दुर्विधोऽसि समुद्र ! त्वं सारासारानभिज्ञहृत् ॥ ७० ॥ अतीवर्वेलावेतौ मन्दौ मन्दगती हयौ । प्रधानाश्वघटा मुक्त्वा यत्त्वं गृहासि मूढवत् ॥ ७१॥ पुष्टाङ्ग तुष्टिकृदृष्टेविशिष्टं वाजियुग्मकम् । इमौ विमुच्य गृह्णीहि (हाण) यतोऽथस्ते भवेन्महान् ॥ ७२ ॥ KEXXXXXXXXXXXXXXXXXXXXXXXXX १८६॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy