________________
सम्यक्त्व
कौमुदी
॥१८५॥
************
४५ ॥
४६ ॥
अत्रार्थे साक्षिणः कृत्वा ग्रामणीप्रमुखांस्ततः । तस्थौ समुद्रस्तद्गेहे प्रोभिद्रः सर्वकर्मसु ॥ हयानामकरोद्रक्षां स्वयं चारिं ददौ तथा । ससर्ज श्रेष्ठः श्रेष्ठं मक्षिकादिनिवारणम् ॥ ततान विनयं नित्यमशोकश्रेष्ठिनः पुनः । औचित्याद्गृहलोकानां चकारोपकृतिं तथा ॥ ४७ ॥ युग्मम् ॥ श्रेष्ठिप्रमुख लोकानां धर्मं सर्वज्ञदर्शितम् । असौ युक्त्यनुसारेण ज्ञापयामास तत्त्वतः ॥ ४८ ॥ परं स यौवनोन्मादावेगेन व्याप्तमानसः । पद्मश्रियं सुतां तस्य वशीकर्तुं मना अभूत् ॥ ४६ ॥ वनादानीय सुस्वादुफलानि विविधानि तु । परीक्षितु मनोभावं विश्राणयति नित्यशः ॥ ५० ॥ प्रीणिता फलदानेन मोहिता च वपुः श्रिया । पद्मश्रीरपि तत्रासीदसीम स्नेहधारिणी ॥ ५१ ॥ रहस्तथाऽपि सुस्वादुमोदकादिप्रदानतः । गौरवं क्रियते तस्य स्वार्थ एव यतः प्रियः ॥ ५२ ॥ एवं परस्परं प्रीतिवृद्धि प्राप तयोस्तथा । शेकतुस्तौ यथा स्थातुं नान्योन्यं दर्शनं विना ॥ ५३ ॥ अथ वर्षद्वयप्रान्ते स्वदेशं प्रति गच्छति । सार्थवाहे समायाते पुनस्तत्र धनावहे || ५४ ॥ गन्तुकामः समुद्रोऽपि समं तेन निजे पुरे । उवाच विजने पद्मश्रियं सस्नेहमानसः ॥ ५५ ॥ युग्मम् ॥ स्वार्थेन समीहेऽहं भद्रे ! गन्तुं गृहं प्रति । खां परं परमप्रीतिपात्रं मोक्तुं न हि क्षमः ॥ ५६ ॥ विदेशेऽपि सुखेनास्थामत्र सान्निध्यतस्तव । उपकतु मनीशोऽहमधमर्णोऽस्मि दुःखितः ॥ पितुर | देशमासाद्य त्वां परिणीय सांप्रतम् । अहं सहागमिष्यामि सा स्माहेत्यनुरागिणी ॥
५७ ॥
५८ ॥
******
*****************
षष्ठः
प्रस्तावः
॥१८५॥