________________
सम्यक्त्व
कौमुदी
॥ १८४॥
*********:
इति चिन्तयतस्तस्य रात्रौ निद्रामुपेयुषः । ग्रामाधिष्ठायिनी देवी स्वप्ने तत्रावदन्मुदा ॥ ३१ ॥ अत्रैव तिष्ठ वत्स ! त्वं धनधर्मौ यदीहसे । मनोरथः क्रमात्सिद्धिं तव यास्यत्यसंशयम् ॥ ३२ ॥ महाभाग ! स्वमेवासि वर्ण्यप्राणिगणाग्रणीः । दृढानुबन्धा यस्यैवं तव सत्कार्यवासना ॥ ३३ ॥ मन्वानः सत्यमेवेदं प्रबुद्धोऽसौ महामतिः । विज्ञप्य सार्थवाहं तं तत्रावस्थितिमातनोत् ॥ ३४ ॥ समुद्रोऽथ पथभ्रान्तस्तिष्ठंस्तत्र विदेशजः । धर्ममेव तदाकार्षीत्सहर्षः सर्वसौख्यदम् || ३५ ॥ ताशोकाह्वयो वाजिव्यवसायी वणिग्वरः । वसत्यवसथः कीतेर्धनेन धनदोऽपरः || ३६ || जगदानन्ददायित्वात् ज्ञात्वा सर्वासु दत्तिषु । मुख्यमेष ददौ नित्यमन्नदानमवारितम् ॥ ३७ ॥ वीतशोका प्रिया तस्याभवत्सौभाग्यभाजनम् । पद्माक्षी पद्मया तुल्या पद्मश्रीश्च तयोः सुता ॥ ३८ ॥ चतुर्दशशतान्यासन्नश्वानां तस्य वेश्मनि । अश्वानामयुतं दिव्यं तथा वाणिज्यहेतवे ॥ ३६ ॥ समुद्रं सार्थनामानं सुशीलजनमण्डनम् । विलोक्य पार्श्वमायातं सोऽवादीदन्यदा मुदा ॥ ४० ॥
भद्र ! भद्राकृतिः कस्त्वं कुतोऽत्रागतवानसि । केन प्रयोजनेनेति स्वरूपं ब्रूहि मेऽखिलम् ॥ ४१ ॥ विनयाद्वामनीभावं भजता तेन तत्पुरः । यथावत्कथिते स्वस्य स्वरूपे सोऽपि तं जगौ ॥ ४२ ॥ मद्वेश्मनि त्वया स्थेयं यथा कर्म कुर्वता । वस्त्रभोज्यादिसामग्री विधातव्या मया पुनः ॥ ४३ ॥ मनोऽभीष्टं यद्वन्द्वं निर्द्वन्द्वं महसान्वितम् । गृहीतव्यं त्वया विद्वन् ! स्वस्थानं प्रति गच्छता ॥ ४४ ॥
*****
*************:*
षष्ठः
प्रस्ताव:
॥ १८४॥