Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
**
सम्यक्त्वकौमुदी
ताव:
॥१८६॥
*:XXXXXXXXXXXX*********
परं पाणिग्रहोपायं सावधानतया शृणु। दुःसाधं साध्यते कार्य यदुपायं विना नहि ॥ ५४॥ कृशाङ्गावपि यो स्निग्धमृदुरोमविराजिनौ । वाजिनौ हयवृन्दे स्तो रक्तश्वेतमहाद्युती॥६०॥ श्वेतवर्णो नभोगामी रक्तवर्णोऽम्बुगामुकः । उभौ तौ तिष्ठतो यस्य तस्य गेहेऽखिलाः श्रियः॥ ६१ ॥ पितुः पावें त्वया ग्राह्य तदेतद्घोटकद्वयम् । तुभ्यं दत्त यतो यत्नं विना मां तद्विमोहितः ॥ ६२ ।। श्रेष्ठिसूरतदाकर्ण्य दध्यौ विस्मितमानसः । ध्रुवं स्वप्नानुभावोऽयं यदस्याः प्रीतिरीदृशी ॥ ६३॥ पुण्यरुल्लसितं मेऽद्य प्राग्भवोपार्जितैस्तथा। यदेतयोः परिज्ञानं जज्ञे गन्धर्वरत्नयोः ॥ ६४ ॥ आनन्द्य मृदुभिर्वाक्यैस्ततस्ता प्रश्रयस्र वम् । तत्स्वरूपं हृदि न्यस्य स प्रोचे श्रेष्ठिनं प्रति ॥६५॥ स्वदेशप्रापकः सार्थः प्राप्तोत्रास्ति बहिः स्थितः । समं तेन निजे स्थाने गन्तुमिच्छाम्यहं प्रभो ! ॥६६॥ इयन्त्यहानि सौख्येन मयाऽस्थायि भवद्गृहे । सांप्रतं मां प्रतीक्षन्ते स्वकीयाः सार्थपूरुषाः ॥ ६७ ॥ तदश्वद्वयदानेन प्रसादं कुरुताधुना । सोऽवोचद्वाजिराजीषु गृह्यतां तद्यथारुचि ॥ ६८॥ इत्युक्तोऽसौ पुराध्यक्षसाक्षिकं तद्धयद्वयम् । ययाचे चतुरत्वेन विनयोक्तीः प्रपश्चयन् ॥६॥ अशोकः कथयामास मायावी मधुरो मुखे । दुर्विधोऽसि समुद्र ! त्वं सारासारानभिज्ञहृत् ॥ ७० ॥ अतीवर्वेलावेतौ मन्दौ मन्दगती हयौ । प्रधानाश्वघटा मुक्त्वा यत्त्वं गृहासि मूढवत् ॥ ७१॥ पुष्टाङ्ग तुष्टिकृदृष्टेविशिष्टं वाजियुग्मकम् । इमौ विमुच्य गृह्णीहि (हाण) यतोऽथस्ते भवेन्महान् ॥ ७२ ॥
KEXXXXXXXXXXXXXXXXXXXXXXXXX
१८६॥

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220