Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
षष्ठः
सम्यक्त्वकौमुदी
प्रस्तावः
॥१६४॥
XXXXXXXXXXXXXXXXXXXXXXXXX
निर्माय विधिवद्रव्यपूजामेष विशेषतः । तस्थौ तत्पुरतः पश्चपरमेष्ठिस्मृतौ दृढः ॥ १५७॥ तत्क्षणं जययात्रातः समायाताय भूभुजे । द्विजिह्वः कश्चिदाचख्यौ हयापहरणादिकम् ॥ १५८ ॥ क्रोधाध्माततया भूभृत् पुरारक्षकमादिशत् । मयूरवन्धमावध्य वृषभं दुष्टमानय ॥१५६ ॥ भूपादेशं समासाद्य दुर्दान्तजनसंयुतः। सोऽपि श्रेष्टिगृहे प्रापदाभत्तत्कुलं पुनः॥ १६ ॥ श्रेष्ठिनः कतु कामोऽभूद्यावद्वन्धादिविक्रियाम् । तावत्कीलितवत्तस्थावसौ दिव्यानुभावतः ॥१६१ ॥ अत्रान्तरे स्फुरत्तेजाः कश्चिद्विद्याधरेश्वरः । आगत्य वाजिना युक्तः श्रेष्ठिनं समतूतुषत् ॥ १६२ ॥ धर्मध्यानलयोद्भूतपरमानन्दपूरितः । न परं बुबुधे श्रेष्ठी सुखदुःखे तु तत्क्षणे ॥ १६३ ॥ अश्वेन संयुतं विद्याधरं दृष्ट्वा गृहागतम् । ध्यानमुद्रालयं त्यक्त्वा कृत्वा तच्चैत्यवन्दनाम् ॥ १६४ ॥ बहिरागत्य वन्दित्वा विधिना च नभश्चरम् । निवेश्य विष्टरे हैमे वार्ता पप्रच्छ वाजिनः ।। १६५ ॥ ततो विद्याधरोऽवादीत्तमदीनमुखद्युतिम् । शृणु धर्मवता धुर्य ! वृत्तान्तं वाजिनोऽखिलम् ॥ १६६ ।। अद्य विद्याधरश्रेणिसङघेन समुपेयुषा । अष्टापदे मया तीर्थे नमस्कतु जिनेश्वरान ॥१६७॥ अयं हयो जिनाधीशान वन्दमान इव स्थिरम् । जिनेन्द्रमन्दिरद्वारे दृष्टो योगीन्द्रवस्थितः॥ १६८ ॥ युग्मम् ॥ चारणश्रमणस्तत्र मया पृष्टश्च तत्क्षणे । कोऽयमश्वः कथं स्वामिन्नत्रायातो नगोपरि ॥ १६६ ।। आदिदेश ऋषिस्त्वेवं चतुर्ज्ञानदिवाकरः । दर्शयन् दन्तदीधित्या शुक्लध्यानस्य वर्णिकाम् ॥ १७ ॥
XXXXXXXXXXXXXXXXXXXXXXXXX
॥१४॥

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220