Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 200
________________ सम्यक्त्वकौमुदी षष्ठः प्रस्ताव ॥१६६॥ XXXXXXXXXXXXXXXXXXXXXXXXXXX साधर्मिकेषु सान्निध्यं सत्यां शक्तौ न यःसृजेत । सारं सर्वज्ञधर्मस्य न ज्ञातं तेन वस्तुतः॥१८१॥ यतःतं अत्थं तं च सामत्थं तं विन्नाणं सुउत्तमं । साहमियाण कज्जमि जं वच्चंति सुसावया ॥१॥ पीत्वा मौनीश्वरीर्वाचस्त्वत्प्रशंसासुधामुचः। हयमादाय वेगेन वेश्मन्यत्र समागमम् ॥ १८२॥ विद्याधरोदितं श्रुत्वा पुरारक्षादयो जनाः । प्रशान्तमनसः सन्तः प्रणेमुः श्रेष्ठिनः पदौ ॥ १८३॥ तेऽथ गत्वा नरेन्द्राय तत्स्वरूपं न्यरूपयन् । तत्रागमन्नृणामीशो विस्मयाविष्टमानसः॥ १८४॥ वृषभोऽपि महीन्द्राय स्ववेश्मसमुपेयुषे । प्रतिपत्तिं मनःशुद्धथा विदधे विनयाद्भुतम् ॥ १८५॥ विद्याधरं नमस्कृत्य कृतज्ञः क्षितिभृत्ततः । श्रेष्ठिना ढौकिते प्रौढे निविष्टः कनकासने ॥ १८६ ॥ तमानतं मुदाऽऽलिङ्गय कृत्वाऽर्धासनशालिनम् । स्वादुभिः सुहितीचक्र स्नेहलैर्वचनामृतैः ॥ १८७ ॥ युग्मम् ॥ अशेष वाजिवृत्तान्तं ततो विद्याधराधिपः । धराधिपतयेऽवोचचारणश्रमणोदितम् ॥१८॥ चक्रतुस्तौ यथौचित्यं ततो वैनयिकी क्रियाम् । औचितीमतिवर्तन्ते न कदापि महाशयाः॥ १८ ॥ श्रेष्ठिना वस्तुभिः साधं भूरिभूरिपुरस्सरैः। स वाजी प्राभृतीचक्र सुदण्डाय महीभुजे ॥ १०॥ क्षमित्वा तत्क्षणं क्षोणिनाथोऽथ श्रेष्टिपुङ्गवम् । सत्कृत्य कृत्यविज्ज्येष्ठबन्धुवत्स्निग्धमानसः ॥ १६१॥ आससाद स्वकं धाम संयुतस्तेन वाजिना । जिनेन्द्रधर्ममाहात्म्यं जानन विश्वैकजित्वरम् ॥ ११२॥ युग्मम् ॥ सर्वार्थसाधकं तस्मै रत्नं दत्वाऽथ भक्तितः । विद्याधरः स्फुरत्तेजा जगामाष्टापदे गिरौ ॥ १६३ ॥ EXXXXXXXXXXXXXXXXXXXXXXXXXX ॥१६॥

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220