Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्यक्त्व
कौमुदी
॥ १८४॥
*********:
इति चिन्तयतस्तस्य रात्रौ निद्रामुपेयुषः । ग्रामाधिष्ठायिनी देवी स्वप्ने तत्रावदन्मुदा ॥ ३१ ॥ अत्रैव तिष्ठ वत्स ! त्वं धनधर्मौ यदीहसे । मनोरथः क्रमात्सिद्धिं तव यास्यत्यसंशयम् ॥ ३२ ॥ महाभाग ! स्वमेवासि वर्ण्यप्राणिगणाग्रणीः । दृढानुबन्धा यस्यैवं तव सत्कार्यवासना ॥ ३३ ॥ मन्वानः सत्यमेवेदं प्रबुद्धोऽसौ महामतिः । विज्ञप्य सार्थवाहं तं तत्रावस्थितिमातनोत् ॥ ३४ ॥ समुद्रोऽथ पथभ्रान्तस्तिष्ठंस्तत्र विदेशजः । धर्ममेव तदाकार्षीत्सहर्षः सर्वसौख्यदम् || ३५ ॥ ताशोकाह्वयो वाजिव्यवसायी वणिग्वरः । वसत्यवसथः कीतेर्धनेन धनदोऽपरः || ३६ || जगदानन्ददायित्वात् ज्ञात्वा सर्वासु दत्तिषु । मुख्यमेष ददौ नित्यमन्नदानमवारितम् ॥ ३७ ॥ वीतशोका प्रिया तस्याभवत्सौभाग्यभाजनम् । पद्माक्षी पद्मया तुल्या पद्मश्रीश्च तयोः सुता ॥ ३८ ॥ चतुर्दशशतान्यासन्नश्वानां तस्य वेश्मनि । अश्वानामयुतं दिव्यं तथा वाणिज्यहेतवे ॥ ३६ ॥ समुद्रं सार्थनामानं सुशीलजनमण्डनम् । विलोक्य पार्श्वमायातं सोऽवादीदन्यदा मुदा ॥ ४० ॥
भद्र ! भद्राकृतिः कस्त्वं कुतोऽत्रागतवानसि । केन प्रयोजनेनेति स्वरूपं ब्रूहि मेऽखिलम् ॥ ४१ ॥ विनयाद्वामनीभावं भजता तेन तत्पुरः । यथावत्कथिते स्वस्य स्वरूपे सोऽपि तं जगौ ॥ ४२ ॥ मद्वेश्मनि त्वया स्थेयं यथा कर्म कुर्वता । वस्त्रभोज्यादिसामग्री विधातव्या मया पुनः ॥ ४३ ॥ मनोऽभीष्टं यद्वन्द्वं निर्द्वन्द्वं महसान्वितम् । गृहीतव्यं त्वया विद्वन् ! स्वस्थानं प्रति गच्छता ॥ ४४ ॥
*****
*************:*
षष्ठः
प्रस्ताव:
॥ १८४॥

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220