Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 189
________________ सम्यक्त्व कौमुदी ॥१८५॥ ************ ४५ ॥ ४६ ॥ अत्रार्थे साक्षिणः कृत्वा ग्रामणीप्रमुखांस्ततः । तस्थौ समुद्रस्तद्गेहे प्रोभिद्रः सर्वकर्मसु ॥ हयानामकरोद्रक्षां स्वयं चारिं ददौ तथा । ससर्ज श्रेष्ठः श्रेष्ठं मक्षिकादिनिवारणम् ॥ ततान विनयं नित्यमशोकश्रेष्ठिनः पुनः । औचित्याद्गृहलोकानां चकारोपकृतिं तथा ॥ ४७ ॥ युग्मम् ॥ श्रेष्ठिप्रमुख लोकानां धर्मं सर्वज्ञदर्शितम् । असौ युक्त्यनुसारेण ज्ञापयामास तत्त्वतः ॥ ४८ ॥ परं स यौवनोन्मादावेगेन व्याप्तमानसः । पद्मश्रियं सुतां तस्य वशीकर्तुं मना अभूत् ॥ ४६ ॥ वनादानीय सुस्वादुफलानि विविधानि तु । परीक्षितु मनोभावं विश्राणयति नित्यशः ॥ ५० ॥ प्रीणिता फलदानेन मोहिता च वपुः श्रिया । पद्मश्रीरपि तत्रासीदसीम स्नेहधारिणी ॥ ५१ ॥ रहस्तथाऽपि सुस्वादुमोदकादिप्रदानतः । गौरवं क्रियते तस्य स्वार्थ एव यतः प्रियः ॥ ५२ ॥ एवं परस्परं प्रीतिवृद्धि प्राप तयोस्तथा । शेकतुस्तौ यथा स्थातुं नान्योन्यं दर्शनं विना ॥ ५३ ॥ अथ वर्षद्वयप्रान्ते स्वदेशं प्रति गच्छति । सार्थवाहे समायाते पुनस्तत्र धनावहे || ५४ ॥ गन्तुकामः समुद्रोऽपि समं तेन निजे पुरे । उवाच विजने पद्मश्रियं सस्नेहमानसः ॥ ५५ ॥ युग्मम् ॥ स्वार्थेन समीहेऽहं भद्रे ! गन्तुं गृहं प्रति । खां परं परमप्रीतिपात्रं मोक्तुं न हि क्षमः ॥ ५६ ॥ विदेशेऽपि सुखेनास्थामत्र सान्निध्यतस्तव । उपकतु मनीशोऽहमधमर्णोऽस्मि दुःखितः ॥ पितुर | देशमासाद्य त्वां परिणीय सांप्रतम् । अहं सहागमिष्यामि सा स्माहेत्यनुरागिणी ॥ ५७ ॥ ५८ ॥ ****** ***************** षष्ठः प्रस्तावः ॥१८५॥

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220