Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
पष्टः
सम्यक्त्तकौमुदी
प्रस्ताव:
॥१६
॥
आत्मश्रेयसि तावदेव कृतिना कार्य प्रयत्नो
महान संदीप्ते भवने हि कूपखननं प्रत्युद्यमः कीदृशः॥१॥ आरुह्य वाजिनं श्रेष्ठी ततोऽभीष्टगतिस्पृशम् । शाश्वतीः प्रतिमा जम्बूद्वीपस्था वन्दतेऽनिशम् ।। १२५ ॥ गिरावष्टापदे गत्वा कदाचिज्जिनपुङ्गवान् । सर्वतीर्थोत्तमे तीर्थे श्रीशत्रुञ्जयपर्वते ॥ १२६ । श्रीसमेतोज्जयन्ताद्रिसिद्ध कूटवनादिषु । नमस्कृत्य नमस्कृत्य स जन्मफलमासदत् ॥ १२७ ॥ युग्मम् ॥ यतः
पूजामाचरतां जगत्त्रयपतेः संघार्चनं कुर्वतां तीर्थानामभिवन्दनं विदधतां जैनं वचः शृण्वताम् । सद्दानं ददतां तपश्च चरतां सत्त्वानुकम्पाभृतां
येषां यान्ति दिनानि जन्म सफलं तेषां सुपुण्यात्मनाम् ॥१॥ पल्लीपतिपुरोगामी जितशत्रुर्न रेश्वरः । श्रुत्वा तदश्वमाहात्म्यं लोभेनान्धोऽभ्यधादिति ॥१२८॥ वाजिरत्नमिदं मह्य दुष्प्रापं बोधिरत्नवत् । यो दत्तेऽत्र समानीय कश्चित्सुभटकुञ्जरः ॥ १२६ ।। महेन महता पुत्री परिणाय्य धनप्रभाम् । राज्यश्रीसंविभागेन सत्करिष्ये जवेन तम् ।। १३०॥ आकर्ण्य भूभुजो वाचं कुण्डलः कुटिलाशयः । आननीयो मया चाजीत्यवदत्सुभटस्तदा ॥ १३१ ॥ . नृपादेशाद्वजन्मार्गे मुनिचन्द्रगुरोम खात् । धर्मतत्त्वं स विज्ञाय छद्मना श्रावकोऽजनि ॥ १३२ ॥
EXXXXXXXXXXXXXXXXXXXXXXXXX
॥११॥

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220