Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्यक्त्वकौमुदी
पश्चमः प्रस्ताव:
॥१७८॥
EXXXXXXXXXXXXXXXXXXXXXXXX
स्वस्वादूनि फलान्येतान्यास्वाद्य निवृ तो भव । एतदास्वादनादङ्गी यतः स्यानवयौवनः ॥ ३६६ ॥ अतीव जरती पूर्वमहमासं गतद्युतिः । फलादनेन सञ्जाता साम्प्रतं प्राप्तयौवना ॥ ३७० ॥ न शक्नोमि क्षणं स्थातुं विषयव्याकुलीकृता । त्वदङ्गसङ्गपीयूषयूषपानं विनाऽधुना ॥ ३७१ ॥ मन्मनोऽभीष्टसम्पत्त्या तवाभीष्टं भविष्यति । हेमरत्नाकरादीनां सम्प्राप्त्या करुणापर ।।। ३७२ ॥ आपद्यपि न दीनश्रीरवादीदुमयस्तदा । भद्रे ऽज्ञातफलास्वादनिषेधोऽस्ति मया कृतः॥३७३ ।। त्रिविधं त्रिविधेनाहं न समीहे परस्त्रियम् । शचीसञ्चारिसौभाग्यां किं पुनर्भवती ध्रुवम् ? ॥ ३७४ ॥ तमोद्वाराणि चत्वारि कथयन्ति मनीषिणः । अनन्तकायसंधाननिशाभुक्त्यन्ययोषितः ॥ ३७५ ॥ प्राणान्तेऽपि न कर्तव्या प्रतिपन्नव्रतक्षतिः । व्रतत्यागेन जन्तूनां पतनं नरकावटे ॥ ३७६ ॥ व्रतादप्यधिकं प्रायो धनं नीचो हि मन्यते। प्राणेभ्योऽपि गरीयस्त्वं व्रते दत्ते जनो महान् ।। ३७७ ।। इत्युक्तं तेन सा श्रुत्वा क्रोधाध्माता वनेचरी । विकृत्य भीषणं रूवं कर्तुं क्षोभमढौकत ।। ३७८ ॥ यथा यथा करोत्येषा क्षोभं कामातुराऽधिकम् । तथा तथाऽभवत्तस्य सद्धर्म मानसं दृढम् ।। ३७६ ।। अथ तं दृढधर्माणं सा विज्ञाय प्रशान्तहृत् । प्रत्यक्षीभूय दिव्याङ्गी गुणस्तुतिमिति व्यधात् ॥ ३८०॥ धन्यस्त्वमेव लोकेऽस्मिन् श्लाघ्यस्त्वं महतामपि । यस्येदृशं दृढं धर्म विपद्यपि मनोजनि ॥ ३८१॥ अटव्याः स्वामिनी देवी नाम्नाहं मृगवाहना । तव सत्त्वपरीक्षार्थमेतत्सर्व मया कृतम् ॥ ३८२ ॥
XXXXXXXXXXXXXXXXXXXXXXXXX
||१७८॥

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220