Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 183
________________ सम्यक्त्व कौमुदी पश्चम: प्रस्ताव: ॥१७॥ परं सत्त्ववतां धुयस्त्वमसि श्रावकोत्तमः । वरं वृणीष्व कल्याणिन् ! प्रसन्नाऽस्मि तवाधुना ।। ३८३॥ स प्राह यदि मे तुष्टा भवती वनदेवता । त्वत्प्रसादेन जीवन्तु ममामी सहचारिणः ॥ ३८४ ॥ इत्युक्ताऽनेन सा देवी जीवयित्वाऽखिलान् नरान् । धर्मस्वरूपमाख्याय तेषामग्रे यथास्थितम् ॥ ३८५॥ पुरीमुज्जयिनी नीत्वा श्रावकं सपरिच्छदम् । गाङ्गेयवृष्टिं निर्मायं निर्माय च गृहाङ्गणे ॥ ३८६ ॥ पश्चाश्वयं प्रपञ्च्यासौ जिनधर्मोन्नतिप्रदम् । नत्वा च तत्पदाम्भोजमाससाद निजं पदम् ॥ ३८७ ॥ युग्मम् ।। ते सार्थपुरुषाः प्राप्तचेतना हृष्टमानसाः । उमयं श्रावकारण्यं वर्णयन्ति पदे पदे ॥ ३८८ ॥ उमय ! स्फारकारुण्य ! पुण्यपुण्यगुणोदधे! । तव प्रसादपीयूषात्सद्योऽमी जीविता वयम् ॥ ३८६ ।। किश्चिन्न तेऽस्ति दुःसाध्यं दुष्प्रापं च न किश्चन। येनेदृश्यः श्रियः प्राप्ता देवीसान्निध्यतस्त्वया ॥ ३६० ॥ यतःअङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम् । वल्मीकस्तु सुमेरुद्दढतरधर्मस्य पुरुषस्य ॥१॥ वभाषे श्रेष्ठिनः सूनुस्तानेवं गर्ववर्जितः । भो भद्राः ! धर्ममाहात्म्यं मनसोऽपि न गोचरे ॥ ३६१॥ यतः धर्मात् शर्म परत्र चेह च नृणां धर्मोऽन्धकारे रविः सर्वापत्प्रशमक्षमः सुमनसां धर्माभिधानो निधिः । धर्मो बन्धुरयान्धवः पृथुपथे धर्मः सुहृन्निश्चलः संसारोरुमरुस्थले सुरतरु स्त्येव धर्मात्परः ॥१॥ KXXXXXXXXXXXXXXXXXXXXXXXX ॥१७६॥

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220