________________
सम्यक्त्व-IX कौमुदी
पश्चमः प्रस्तावः
॥१७६॥
KKEXXXXXXXXXXXXXXXXXXXXXXX
ततः सर्वापदो नेशुः प्रापुर्वद्धिं च संपदः । सर्वत्र नगरे तत्र तस्याय॑त्वमजायत ॥ ३४४ ॥ यतःपातितोऽपि कराघातैरुत्पतत्येव कन्दुकः । प्रायेण हि सुवृत्तानामस्थायिन्यो विपत्तयः ॥ १॥ अन्येचुरुमयो दध्यौ धर्म माञ्जिष्ठरागवत् । भजन्नुत्तुङ्गसंवेगरङ्गोऽन्तर्मनसं मुदा ॥ ३४५ ॥
मानुष्यमार्यविषयः सुकुलप्रसूतिः श्रद्धालुता गुरुवचःश्रवणं विवेकः ।
मोहान्धिते जगति सम्प्रति सिद्धिसौधसोपानपद्धतिरियं सुकृतोपलभ्या॥३४६ ॥ एतावन्तं मया कालं निर्विवेकमनस्तया । दुरन्तैर्व्यसनैरेव स्वात्मा नित्यं कदर्थितः ॥ ३४७ ॥ तरीत्वा व्यसनाम्भोधि प्रौढपुण्योदयात्पुनः। श्रावकत्वं मया प्राप्तं दुष्प्रापं भवकोटिभिः॥ ३४८॥ अतो भावास्तिकत्वेन मया भाव्यं मतेऽहंतः। भावशून्या क्रिया यस्मादवकेशितरूपमा ॥३४६॥ भावास्तिकलक्षणम्
श्रद्धालुतां श्राति जिनेन्द्रशासने क्षेत्रेषु वित्तानि वपत्यनारतम् ।
करोति पुण्यानि सुसाधुसेवनादतोऽपि तं श्रावकमाहुरुत्तमम् ॥ ३५॥ सम्मत्तधरो विहिणा कयवयकंमो गुरूण पयमूले । इह मुणिवरेहि समए सुसावओ देसिओ भावे ।। ३५१ ॥ एवं सद्भावनां कृत्वा भद्रकात्मा समुद्रसूः । जिनेन्द्रशासनौन्नत्यं कतु कामो विनिममे ॥ ३५२ ।। साधर्मिकेषु वात्सल्यं सुसाधुषु तथानाम् । पूजास्नात्रोत्सवश्रेणिं श्रीजिनेन्द्रगृहादिषु ॥ ३५३ ॥ युग्मम् ॥ अन्यदाऽसौ समादाय क्रयाणकपरम्पराम् । सत्कृत्य भगिनी भक्त्या कृत्वा चाहेषु सक्रियाम् ॥ ३५४ ॥
XXXXXXXXXXXXXXXXXXXXXXXXX
॥१७६॥