SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी पश्चमः प्रस्ताव: ॥१७७॥ मिलनोत्कण्ठयाकण्ठमाक्रान्तो जनकादिषु । वव्राज सह सार्थेन जनैः कतिपयैर्वृतः ॥ ३५५ ॥ पड्विधावश्यकाचारं मार्गेऽपि प्रतिपालयन् । दीनानाथादिलोकानामुपकुर्वन् स्वशक्तितः ॥ ३५६ ॥ सर्वेषु भावतीर्थेषु जङ्गमस्थावरेष्वपि । पूजासत्कारसन्मानदानादिविधिना सृजन् ।। ३५७ ॥ तमस्विन्यां व्रजन्मार्गाद्मष्टो निजजनैयुतः। स पपात महाटव्यां मुक्तधर्म इवापदि ॥ ३५८ ॥ त्रिभिर्विशेषकम् ॥ अटवीं विकटाकारां स भ्राम्यनिखिला निशाम् । माग न प्राप कुत्रापि प्राणीव गुरुवर्जितः ॥ ३५९ ॥ अथ सूर्योदये जाते क्षधार्ताः सार्थपूरुषाः । मूर्छिता न्यपतत्क्षोण्यामज्ञातफलभक्षणात् ॥ ३६० ॥ अज्ञातफलपुष्पाणामत एवोपयुज्यते । न भोगो ज्ञाततत्त्वानां भवद्वयसुखार्थिनाम् ॥ ३६१॥ अज्ञातफलभोगस्य निषेधादमयः पुनः। अमन्यत गुरोर्जीवन निष्कृत्रिमदयालुताम् ॥ ३६२ ॥ स पुनस्तद्वियोगेन दुःखितः स्वपुरीपथम् । अजानन भयमूढात्मा तस्यां गच्छन्नितस्ततः ॥ ३६३ ॥ अद्राक्षीललनामेका पुण्यलावण्यवाहिनीम् । स्वसम्मुखं समायान्तों प्रत्यक्षामिव देवताम् । ३६४ ।। युग्मम् ॥ तां समीपसमायातामाचख्यौ श्रेष्ठिनन्दनः विशालागामुकं मार्ग भद्र! मे दर्शयाधुना ॥ ३६५ ॥ विभ्रती साचिकान भावानब्रवीत्सा स्मितानना । नाहं मार्ग विजानामि भवतोक्तं महाशय ! ।। ३६६ ॥ परं पल्लीपतेः पुत्री नाम्ना मदनसुन्दरी । कामरूपोपमं दृष्टा भवन्तं वनचारिणम् ॥ ३६७ ॥ सखीवर्ग परित्यज्य कामुकी समुपागमम् । तेन भोगान् मया साकं भुक्ष्व साक्षात्सुखप्रदान ॥३६८ ॥ युग्मम् ॥ EXXXXXXXXXXXXXXXXXXXXXXXX M॥१७॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy