Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्यक्त्व
कौमुदी
॥१७३॥
********
*********
वार्ता च कौतुकवती विशदा च विद्या लोकोत्तरः परिमलश्च कुरङ्गनाभेः ।
तैलस्य बिन्दुरिव वारिणि दुर्निवारमेतत्त्रयं प्रसरतीह किमन्त्र चित्रम् ॥ १ ॥ अपमानास्पदं नीतो मयाऽप्येष पुरेऽधुना । कदाचिन्न्याय मार्गस्थो भवेदुःखभरार्दितः ॥ ३१३॥ इति ध्यात्वा तया गेहादपमानेन भूयसा । भ्राता निष्कासितः सर्वो धत्ते हि गुणगौरवम् ॥ ३१४ ॥ सोऽपि लक्ष्मीसहायाभ्यां मुक्तो वैदेशिकाग्रणीः । निर्गतो भगिनीगेहाद्विममर्शेति दुःखितः ॥ ३१५ ॥ जनन्या जनकेनोवनाथेनापि तिरस्कृतः । ध्यात्वेति भगिनी मेऽत्र पुरेऽस्ति समुपागमम् ॥ ३१६ ॥ तयाऽपि निर्धनत्वेन वेश्मनोऽहं बहिष्कृतः । मन्दभाग्यस्य सर्वत्र पुंसः स्यादापदां ततिः ॥ ३१७ ॥ यतःवाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके वाञ्छन् देशमनातपं विधिवशा द्विल्वस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो यत्र प्रयाति दैवहतको गच्छन्ति तत्रापदः ॥ १ ॥
श्रीमताऽपि न गन्तव्यं किं पुनर्विगतश्रिया । निर्निमित्तं परावासे लघुत्वैकनिबन्धनम् ॥ ३१८ ॥ यतः - उडुगणपरिवारो नायकोऽप्यौषधीनाममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः । भवति विकलमूर्तिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ? ॥ १ ॥
**************************
पञ्चमः प्रस्तावः
॥ १७३ ॥

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220