SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥१७३॥ ******** ********* वार्ता च कौतुकवती विशदा च विद्या लोकोत्तरः परिमलश्च कुरङ्गनाभेः । तैलस्य बिन्दुरिव वारिणि दुर्निवारमेतत्त्रयं प्रसरतीह किमन्त्र चित्रम् ॥ १ ॥ अपमानास्पदं नीतो मयाऽप्येष पुरेऽधुना । कदाचिन्न्याय मार्गस्थो भवेदुःखभरार्दितः ॥ ३१३॥ इति ध्यात्वा तया गेहादपमानेन भूयसा । भ्राता निष्कासितः सर्वो धत्ते हि गुणगौरवम् ॥ ३१४ ॥ सोऽपि लक्ष्मीसहायाभ्यां मुक्तो वैदेशिकाग्रणीः । निर्गतो भगिनीगेहाद्विममर्शेति दुःखितः ॥ ३१५ ॥ जनन्या जनकेनोवनाथेनापि तिरस्कृतः । ध्यात्वेति भगिनी मेऽत्र पुरेऽस्ति समुपागमम् ॥ ३१६ ॥ तयाऽपि निर्धनत्वेन वेश्मनोऽहं बहिष्कृतः । मन्दभाग्यस्य सर्वत्र पुंसः स्यादापदां ततिः ॥ ३१७ ॥ यतःवाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके वाञ्छन् देशमनातपं विधिवशा द्विल्वस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो यत्र प्रयाति दैवहतको गच्छन्ति तत्रापदः ॥ १ ॥ श्रीमताऽपि न गन्तव्यं किं पुनर्विगतश्रिया । निर्निमित्तं परावासे लघुत्वैकनिबन्धनम् ॥ ३१८ ॥ यतः - उडुगणपरिवारो नायकोऽप्यौषधीनाममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः । भवति विकलमूर्तिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ? ॥ १ ॥ ************************** पञ्चमः प्रस्तावः ॥ १७३ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy