________________
सम्यक्त्वकौमुदी
पञ्चमः प्रस्ताव:
॥१७२॥
KXXXXXXXXXXXXXXXXXXXXXX
निवारितोऽपि तेनासौ हितानुशास्तिपूर्वकम् । न तिष्ठति यदा धृत्वा तदा राज्ञः समपितः ॥ ३० ॥ नृपोऽपि तस्य वृत्तान्तं ज्ञात्वाऽवोचद्विचारवान् । हहो! चौर ! दुराचार ! कस्यासि त्वं तनूद्भवः ॥ ३०१॥ सोऽवादीद्दव ! पुत्रोऽस्मि समुद्रवेष्ठिसंभवः । ततः समुद्रमाहूय भूपतिः प्रोचिवानिति ॥ ३०२ ॥ श्रष्ठिन् ! सूनुस्तवैवायं यदि वा धर्मपुत्रकः । विनयावनतः श्रेष्ठी पुनराचष्ट भूभुजम् ॥ ३०२॥ स्वामिन् ! ममाङ्गजोऽप्येष कुसङ्गात्स्तेनतां गतः । तथा कुरु प्रसद्य त्वं यथाऽयं मार्गमाश्रयेत् ॥ ३०४॥ ततो दध्यौ धराधीशः कृतज्ञ कृतिवत्सलः । मान्यः श्रेष्ठी ममाप्येष सदाचारतया सदा ।। ३०५॥ अवध्योऽयं सुतस्तस्य कुकर्मनिरतोऽपि हि । अदण्डितः पुनश्चौर्य करिष्यत्येष मत्पुरे ॥ ३०६ ॥ यतःराजदण्डभयात्पापं नाचरत्यधमो जनः । परलोकभयान्मध्यः स्वभावादेव चोत्तमः॥१॥ इति यात्वा धराधीशो धरायां धर्मरक्षकः। तदा सर्वस्वमादाय तं देशान्निरकाशयत् ॥ ३०७॥ स्थानभ्रष्टोऽसहायोऽसौ धनहीनस्ततो भ्रमन् । देशाद्देशान्तरं प्राप्तः कौशाम्ब्यां भगिनीगृहम् ॥ ३०८॥ सा दृष्टा भ्रातरं मार्गभ्रान्तिश्रान्तं गतद्यतिम् । सानन्दा स्वागतं चक्र भोजनाच्छादनादिभिः ॥ ३०॥ साप्राक्षीज्जनकादीनां कुशलाकुशलं ततः । कथं तवेदृशी जाता दशा वत्सेत्युवाच च ॥ ३१०॥ कल्पयित्वोत्तरं किञ्चित्स्वागमं प्रति सोऽवदत । प्रायः सत्यं न जन्पन्ति चौरा द्यतपराः स्त्रियः॥३११ ॥ परं परम्पराजाता भ्रातृवार्ता तया पुरा । तादृशी विदितैवास्ति यद्वार्ता विश्वगामिनी ॥ ३१२॥ यतः
XXXXXXXXXXXXXXXXXXXXXXXXX
॥१७२॥