________________
सम्यक्त्व
कौमुदी
1120211
(*******
*****
कौशाम्बीनगरस्थेन जिनदेवेन सा सुता । धर्मज्ञेन कुलीनेन श्रेष्ठिना परिणायिता ॥ २८७ ॥ उमयो यौवने जज्ञे कुमङ्गाद्व्यसनप्रियः । असत्सङ्गो भवेत्पुंसां प्रायोऽनर्थप्रसूतये ॥ २८८ ॥ यतःआस्तां सचेतसः सङ्गात्सदसत्स्यात्तरोरपि । अशोकः शोकनाशाय कलये तु कलिद्रुमः ॥ १ ॥ युक्त्या निवार्यमाणोऽपि दुष्कृत्याज्जनकादिभिः । असौ निवर्तते नैत्र दुस्त्यजं व्यसनं यतः ॥ २८६ ॥ अयं विशेषतः पापप्रेरितः क्रूरकर्मणा । विननोति पुरे चौरव्यापारं द्यूततत्परः ॥ २६० ॥ परनारीपरद्रव्यपरमांसाशनोत्सुकः । प्राणी कृत्यमकृत्यं वा नैव जानाति कर्हिचित् ॥ २६१ ॥ यमदण्डः पुरारतो निरीक्ष्य श्रेष्ठिनोऽङ्गजम्। परमोषिकला केलीं कुर्वाणं नगरेऽखिले ॥ २६२ ॥ श्रेष्ठिनः प्रतिपन्नेन धृत्वा धृत्वा पदे पदे । हितोपदेशपीयूषं पाययित्वा व्यमुश्चयत् ॥ २६३ ॥ युग्मम् ॥ तथाऽप्यतिष्ठतस्तस्य दस्युव्यापृतितोऽन्यदा । ददौ शिक्षां तलारक्षः प्रश्रयेण रहः स्थितः ॥ २६४ ॥ पितरौ तव विख्यातावुत्तमत्वेन सर्वतः । न्यायाध्वनि धुरीणौ च धर्मभाजां निदर्शनम् ॥ २६५ ॥ जगदानन्दसौभाग्या भो भद्र ! भगिनी तव । सर्वज्ञशासनाम्भोजप्रकाशनरविप्रभा ॥ २६६ ॥ तयोरपि भवान् जातो भ्रातरुच्चैस्तमान्वयः । क्र रकर्मपरचौरः पापपूरोऽभवत्कथम् ॥ २६७ ॥ बधबन्धादयो दोषाचौर्यद्रुमभवं फलम् । इहैव परलोके स्याद्दुर्गतिस्तु दरिद्रता ॥ २६८ ॥ तस्माच्चर्यं परित्यज्य न्यायधर्मो हितौ भज । जनकस्येव यत्तेऽपि प्रतिष्ठा स्याद्गरीयसी ॥ २६६ ॥
*************************
पश्चमः प्रस्तावः
॥ १७१ ॥