SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी पश्चमः प्रस्तावः ॥१७॥ धर्म स एव गदितं जिननायकेन प्राणी शृणोति मनुते कुरुते च नित्यम् । प्रापत् क्षयं दुरितराशिरनन्तरूपो यस्योदयस्तु भविता भुवनातिशायी ॥ २७६ ।। सम्यक्त्वनैमल्यमहानुभावसंपद्विलासस्थितिराजमानम् । . पद्मश्रियो वृत्तमिदं निशम्य सद्दर्शनकस्थिरता श्रयध्वम् ।। २७७ ॥ ॥ इति सम्यक्त्वकौमुद्यां षष्ठी कथा॥ अथामाषिष्ट स श्रेष्ठी प्रियां स्वर्णलतामिति। सम्यग्दर्शनदृष्टान्त भद्रे ! त्वमपि मे वद ॥ २७८ ॥ पत्युरादेशमासाद्य साऽप्युवाच सुधामुचा । वाचा सम्यक्त्ववृत्तान्तं स्वानुभृतचरं तदा ॥ २७६ ॥ अस्त्यवन्ती महादेशालङ्कृतिः कृतिमण्डिता। विशालसंपदा पात्रं विशाला विश्रुता पुरी ॥ २८०॥ सुरेन्द्रसुन्दरस्तत्र नृपोऽभूत्सुरसुन्दरः। शत्रवः पञ्चतां प्रापुर्येम द्वैधीकृता अहो ! ॥ २८१ ॥ जज्ञे यशस्विनी तस्य धर्मकार्यमनस्विनी। राज्ञी मदनवेगाख्या सुरङ्गानङ्गदीपिका ॥२८२॥ राज्यमारधुराधारः सचिवो बुद्धिसागरः । सागरः सर्वबुद्धीनामुज्जागरगुणोऽजनि ॥ २८३ ॥ तस्यां समुद्रतां विभ्रत्पाणिना संपदाऽपि च । श्रेष्ठी समुद्रनामाऽमृदुन्निद्रः पुण्यकर्मणि ॥ २८४ ॥ गृहिणी गृहरीतिज्ञा धर्मज्ञा च विशेषतः। समुद्रश्रीरभूत्तस्य शीललीलातिशायिनी ॥ २८५ ।। तयोरद्भुतसौभाग्या जिनदत्ता सुताजनि । उमयाह्नः पुनः सूनुरनूनमहसां निधिः॥ २८६ ॥ XXXXXXXXXXXXXXXXXXXXXXXXXX ॥१७॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy