________________
सम्यक्त्वकौमुदी
पश्चमः प्रस्ताव:
॥१६॥
KXXXXXXXXXXXXXXXXXX*******
शमशीलदयावन्तो जिताक्षा निष्परिग्रहाः । सम्यग्ज्ञानक्रियोयुक्ताः लभन्ते त्रिदशालयम् ॥ २६२ ॥ उन्मार्गदेशिनो मायारम्भार्तध्यानतत्पराः । अप्रत्याख्यानिनो मूढाः स्युस्तियेग्गतयोऽगिनः॥२६३॥ सन्मादेवाजेवोपेता अल्पारम्भपरिग्रहाः । देवपूजादयादानयुता यान्ति नृणां गतिम् ॥ २६४ ॥ निष्कषायाः शुक्ललेश्याः सर्वसङ्गपराङ्मुखाः। शुक्लध्यानजुषो जीवा लभन्ते मोक्षमक्षयम् ॥ २६५॥ ततः संवेगवान् राजा तनयं नयविक्रमम् । समहं स्वपदे न्यस्य संयमं समशिश्रियत् ॥२६६ ॥ राज्ञी पद्मावती श्रेष्ठिपत्नी पद्मावती तथा । पद्मश्रीप्रमुखा नायः प्रत्यपद्यन्त संयमम् ॥ २६७ ॥ बुद्धदासादयो जजुः श्रावकाः सुदृढाशयाः। जीवाजीवादितत्वज्ञा जिनधर्मप्रभावकाः॥२६८॥ पद्मसङ्घादयः प्रापुः सौगता विगतोदयाः । लोकेऽपभ्राजनां को हि मृषावाग न लघूभवेत् ॥ २६६ एतदध्यक्षतो वीक्ष्य मयाऽपि गुरुसन्निधौ । पञ्चातिचारसंशुद्धं सम्यक्त्वं नाथ ! संश्रितम् ॥ २७० ॥ इति पद्मलतावाक्यं श्रुत्वा सम्यक्त्ववासितम् । प्रिये ! सत्यमिदं सर्वमहद्दासाभिधोऽभ्यधात् ॥ २७१॥ गदन्ति स्म प्रियास्तस्य सप्तापि मुदिताशयाः । स्वामिन् ! श्रद्दध्महे सर्वमिदं सत्यतया वयम् ॥ २७२ ॥ श्रीमज्जिनेन्द्रधर्मस्य यतः चिन्तामणेरिव । अचिन्त्यो महिमा लोके मनोभीष्टैकसेवधेः ॥ २७३ ।। मिथ्यात्वतिमिरग्रस्तस्वान्ता कुन्दलताऽवदत् । कपोलकल्पनापूर्व जगी पद्मलता पुनः ॥ २७४ ॥ दध्युस्तदा धराधीशप्रमुखा हृदये निजे । अहो। मिथ्यात्वमूढत्वमस्त्यस्याः कीदृशं स्त्रियः॥ २७५ ॥
KXXXXXXXXXXXXXXXXXXXXXXXXX
॥१६॥