SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥१६८॥ ******* ********** वेश्मपुत्रकलत्रादिपरिग्रहरतात्मनाम् । धर्मलेशोऽपि नैवास्ति गुरुत्वं भजतामपि ॥ २५२ ॥ अजमेधादियज्ञेषु पण्डिता वेदपाठिनः । निघ्नन्तो याज्ञिका जन्तून् सदा धर्मपराङ्मुखाः ।। २५३ ॥ रागद्वेषविमुक्तानां सम्यक्त्वावभासिनाम् । अहंतां शासने भव्या धर्मस्वाख्यातता ततः ॥ २५४ ॥ I एतद्धर्मैकचित्तस्य साहाय्यं देवता अपि । इहापि तन्यते प्रीतस्वान्ताः पद्मश्रियो यथा ।। २५५ ।। धन्यैषा ऋषभश्रेष्ठिनन्दिनी विश्वनन्दिनी । दुःखेऽपि न परित्यक्तो धर्म चिन्तामणिर्यथा ॥ २५६ ॥ यतःकिं चित्रं यदि वेदशास्त्रनिपुणो विप्रो भवेत्पण्डितः किं चित्रं यदि नीतिमार्गनिरतो राजा भवेद्धार्मिकः । तचित्रं यदि रूपयौवनवती साध्वी भवेत्कामिनी तच्चित्रं यदि दुःखितोऽपि पुरुषः पापं न कुर्यात्कचित् ॥ १ ॥ ततोsवसरमासाद्य पद्मश्रीरवदद्गुरुम् । मत्पिता पुण्यवान् मृत्वा कां गतिं गतवान् विभो ! ॥ २५७ ॥ समभूद्गुरुर्भद्रे ! सहस्रारे सुधाशनः । भवान्तरे शिवङ्गामी केलीत्यभणत्तदा ।। २५८ ॥ याशी येन सद्वीजरा शिरुर्व्या निधीयते । निश्चितं तादृशी तेन फलश्रेणिरवाप्यते ॥ २५६ ॥ एवं शुभरतः प्राणी शुभामेव गतिं भजेत् । विपरीतमतिनूनं दुर्गतिं लभते पराम् ।। २६० ॥ मद्यमांसाशिनो हिंसामृषाद्याश्रवतत्पराः । मिथ्योपदेशनिष्णाता दुर्गतिं यान्ति देहिनः ॥ २६१ ॥ ***** *************:* पञ्चमः प्रस्तावः ॥ १६८ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy