________________
पश्चमः
सम्यक्त्व
कौमुदी
प्रस्ताव:
॥१७४॥
XXXXXXXXXXXXXXXXXXXXXXXXX
निराधारतया दुःखी विंगमात्पापकर्मणः । ततः संवेगमापनः श्रीजिनागारमाप सः ॥ ३१६ ॥ नत्वा भक्त्या जगन्नाथप्रतिमा रत्ननिर्मिताम । पश्यंश्चैत्यातिशायित्वं स प्रापत्सुखमान्तरम् ॥ ३२०॥ ददर्श दर्शितानन्दं श्रुतसारं मुनीश्वरम् । अनश्वरतपोज्ञानं स तस्मिन् विश्ववत्सलम् ॥ ३२१ ॥ नमस्कृत्य क्रियावन्तं तं गुरु गुरुभक्तितः। यथोचितमहीदेशे विनयी स उपाविशत् ॥ ३२२॥ आदिदेश गुरुधर्म तस्य धर्मविदग्रणीः । निष्कारणोपकारित्वं भजन्ते साधवो यतः ॥ ३२३ ॥ धर्मः शर्मद्रुमारामो धर्मः कल्याणसेवधिः। धर्मः प्रत्यूहविध्वंसी धर्मस्त्रैलोक्यबान्धवः ॥ ३२४ ॥ यथा दिनं विना भानु शर्वरी शशिनं विना । तथा न शोभते प्राणी विना धर्मेण कुत्रचित् ।। ३२५ ॥
आरोग्यमैश्चर्यमखण्डसौख्यं सौभाग्यमत्यद्भुतरूपरम्यम् ।।
श्रियः समग्रा जगदयंता च धर्मानुभावेन भवन्ति पुंसाम् ॥ ३२६ ॥ स सर्वदेशभेदाभ्यां जगदे द्विविधो जिनः । साधुश्रावकयोर्योग्यः सम्यग्दर्शनपूर्वकः ॥ ३२७ ॥ सर्वजीवदयोपेता विजिताक्षा निराश्रयाः । परिग्रहविनिमुक्ता मुक्तिदाः स्युर्महर्षयः ॥ ३२८ ॥ यतःसम्मइंसणजुत्ता तवनियमरया विसुद्धदढभावा। देहेवि निरवयक्खा समणा पावैति सिद्धिगई॥१॥ सदृष्टयः सदाचारा द्वादशवततायिनः । भवन्ति गृहिणस्तत्र सप्तक्षेत्रधनव्ययाः ॥ ३२६ ॥ मद्यं मांसं नवनीतं नानाजीववधावहम् । बहुबीजानन्तकायान् मधूदुम्बरपञ्चकम् ॥ ३३०॥
EXXXXXXXXXXXXXXXXXXXXXXXXX
॥१७४॥